________________
म
श्रीकल्प
॥१०५॥
चेव । केरिसं अस्स गांभीरियं जं एयारिसगुणगणसंपण्णोऽवि एसो एत्थ पोढउ समागओ। सच्च अद्धभरिओ घडोर सदं करेइ न पुष्णो, दुबलो चिक्करेइ न मूरो, कंसं गुंजेइ न कणयं, महापुरिसा णियमहिमं न पयासेंति । तए णं से सक्के देविंदे देवराया णियं इंदरूवं पगडिय सयल-गुण-णिहिणो महावीरपहुणो अउल-बल-वीरिय
कल्पबुद्धि-पहत्तं तत्थहिए जणे परिचाइंसु-जं इमो सयलगुणआलवालो सुउमालो बालो न साहारणो, किंतु
मञ्जरी सनसत्यपारीणो सत्यजगजीवजोणीरक्षण परायणो सिरिवद्धमाणो चरमतित्थयरो अस्थि-त्ति।
टीका तए णं से सके देविदे देवराया समणं भगवं महावीरं बंदर नमसइ, वंदित्ता नमंसित्ता जामेव दिसिं पाउन्भूए तामेव दिसि पडिगए।
पहू य सुसज्जीकयं गयमारुहिय तेण जणसमुदाएण अवलोइज्जमाणे अवलोइज्जमाणे सप्पासायं सप्पासायं अभिगमी। एयारिसपवित्तपहपवित्तिओ माउपियाईणं चेयसि भुजो भुज्जो अमंदा-णंद-सिंध-च्छलंततरल-तरंगो न संमाओ ||म्०७२।।
भगवतः छाया-एतेषां खलु प्रश्नानां चित्तचमत्कारप्रवृत्तेन व्याकरणेन तत्र स्थिताः सर्ने जना विस्मिता सर्वशास्रा
FDMभिज्ञत्वेन जाताः। कलाऽऽचार्योऽपि प्रसन्नचित्तः संजातः । ततः पश्चात् तेन चिन्तितम्-आश्चर्यमिदं यत्-एतेन दुग्धमुखेन
कलाचार्यासुकुमारेण बालेन एतादृशी विद्या कुतः शिक्षिता ? यो मम मनसि चिरकाळात् संदेह आसीत् , यश्च न केनापि दीनां परअद्यपर्यन्तं निवारितः, स सोऽद्यानेन निवारितः। सत्यमेतत्-यन्महापुरुषे एतादृशा गुणा भवन्त्येव, कीदृशमस्य मानन्दः।
SHREATES
मूल का अर्थ--'एस गं' इत्यादि। इन प्रश्नों के चित्त में चमत्कार उत्पन्न करने वाले उत्तर वहाँ स्थित सभी जन चकित रह गये। कलाचार्य भी प्रसन्नचित्त हुआ। तत्पश्चात् कलाचार्य ने सोचा यह आश्चर्य है कि इस दुधमुंहे सुकुमार बालक ने ऐसी विद्या किससे सीखी? मेरे मन में चिरकाल से जो संदेह था और जिसे आजतक किसी ने दूर नहीं किया था, वह सब आज इसने दूर कर दिया।
भूबने। -(एसि णं' या. यानी २०n , ब्राझना ३५मा शन्द्र पूछे। प्रश्नोता पामे સર્વની શંકાને વિદારી નાખે તેવા આવવાથી, સર્વ સમુદાય ચકિત થઈ ગયે. કલાચાર્ય પણ વિશેષ પ્રસન્ન થયાં.
કલાચાર્યને આશ્ચર્ય પ્રગટ થયું કે આવા નાના બાળકને આખું જ્ઞાન કેણે આપ્યું. ચિરકાળથી ઘર કરી રહેલ મારા મનની શંકાઓનું નિવારણ આ બાળકના પ્રત્યુત્તરથી સહેજે આવી ગયું:
For Private & Personal Use Only
.
ला
Jain Education International
www.jainelibrary.org.