________________
श्रीकल्प
त्रीणि नामधेयानि एवमाख्यायन्ते-अम्बापितृसत्कं 'वर्धमान' इति, सहसमुदितया 'श्रमण' इति, इन्द्रसत्कं 'महावीर' इति ॥ मू०६९।।
टीका-'तए णं समणस्से'-त्यादि। ततः खलु श्रमणस्य भगवतो महावीरस्य अम्बापितरौ एकादशे दिवसे व्यतिक्रान्ते व्यतीते, निवृत्ते समाप्ते सूतके जन्माशौचे, सम्प्राप्ते द्वादशाहे-द्वादशे दिवसे विषुलं बहु अशनपानखादिमस्वादिमम् उपस्कारयता निष्पादयतः, उपस्कार्य-निष्पाद्य मित्र-ज्ञाति-स्वजन-सम्बन्धि-परिजनान् , तत्र-मित्राणि प्रसिद्धानि, ज्ञातयः समानजातिकाः, स्वजनाः निजलोकाः, सम्बन्धिनः-पुत्राणां पुत्रीणां श्वशुरादयः, परिजनाः दासीदासप्रभृतयश्च तान् उपनिमन्त्रयता=भोक्तुमाह्वयतः, उपनिमन्त्र्य बहुभ्यः
॥८६॥
श्रमण भगवान् महावीर काश्यपगोत्रीय थे। उनके तीन नाम इस प्रकार कहे जाते हैं-माता-पिता द्वारा रक्खा हुआ नाम वर्द्धमान, तपश्चरणशक्ति के कारण श्रमण, और इन्द्र का रक्खा नाम-'महावीर' ।।०६९॥
टीका का अर्थ-'तए णं समणस्स' इत्यादि । तदनन्तर श्रमण भगवान् महावीर के माता-पिताने ग्यारह दिन बीत जाने पर और सूतक-जन्म संबंधी अशौच-दूर हो जाने पर, बारहवें दिन बहुत सा अशन, पान, खाद्य,
यार करवाया और मित्रों को, ज्ञातियो-स्वजातीय जनों को, स्वजनों-आत्मीय जनों को, संबन्धियों-पुत्र और पुत्रियों के श्वशुर आदि संवन्धियों को, तथा परिजनों-दासीदास आदि परिजनों को भोजन के लिए
भगवतो नामकरणम्.
છે
આ પ્રમાણે એક બાજુ દેએ ભગવાનનું નામ “મહાવીર” રાખ્યું, ત્યારે બીજી બાજુ માતા-પિતાએ ‘વધ માન” २७. मगवान ३५ पत्र' मा वाथी ते ४।२५५३त्री' ५५ ४२वाय छ. (सू०१८)
टीने अथ-'तए णं समणस्स' पाहि. बीड ०५१६२मा, प्रसूति ययामा, भीमार हिस सुधा માતાને તથા બાળકને માટે “અશૌચ ” ગણાય છે.
સૂતક સમય વીત્યા બાદ, વ્યાવહારિક દષ્ટિએ, બારમા દિવસે, ખુશાલી બતાવવા, સગાવ્હાલાં-મિત્ર-જ્ઞાતિસંબંધી-વર્ગને જમાડવામાં આવે છે.
આ પ્રમાણે ભગવાનનો જન્મ થતાં તેની ખુશાલીમાં સિદ્ધાર્થ રાજાએ, વિપુલ ભજનની સામગ્રી તૈયાર કરાવી, ખૂબ પ્રેમ અને વાત્સલ્ય ભાવથી તેમને જમાડયાં, તેઓ પણ ખૂબ-ખૂબ આનંદિત થઈ “વર્ધમાન' નામ કા પાડવામાં હાર્દિક અનુમોદન આપ્યું.
For Private & Personal Use Only
॥८६॥
2243w.jainelibrary.org