________________
श्रीकल्प
मुत्रे
कल्पमञ्जरी टीका
॥९४॥
काकपक्षण-शिखण्ड केन शोभनशीलैः सवयोभिः समानायस्कैः शिशुभिः बालेः सार्द्ध-सह बालवयोऽनुरूपंबाल्यावस्थानुसारं गोपितस्वरूपं प्रच्छादितमहाशक्तिरूपस्वरूपं यथा स्यात्तथा क्रीडति ।
एकदा एकस्मिन् समये देवलोके देवगणालङ्कृतायां-मुरसमूहशोभितायां सुधर्मायां सभायां समासीन:उपविष्टः सौधर्मेन्द्रः सौधर्मकल्पस्वामी शुनासीरः इन्द्रः अनुपम गुणैः वर्धमानस्य वृद्धिं गच्छतो वर्धमानस्य प्रभोः पराक्रम-बलं वर्णयितुमुपक्रमते-पारभते । तं-पराक्रमं वर्ण्यमानं श्रुत्वा सामान्यतः कर्णगोचरं कृत्वा निशम्य= हृधवधार्य सर्वे देवा देव्यश्च हर्षवंशविसर्पहृदयाः अतिहर्षोत्फुल्लमानसाः संजाताः। तत्र देवदेवीगगमध्ये कोऽपि= कश्चिद् मिथ्यादृष्टिः विपरीतरुचिर्दैवः तं प्रभुपराक्रममहिमान महावीरस्वामिसामर्थ्यमहत्वम् अश्रद्दधानः= श्रद्धाविषयमकुर्वन् ईर्ष्यालुकाईयावान , अत एव अङ्गीकृतदुर्भावनः स्वीकृतदुष्टभावः सन् मनुष्यलोकं मर्त्यलोकं से युक्त चोटियों से सोहनेवाले, समान वयवाले बालकों के साथ, बाल्यावस्था के योग्य, अपने महान् शक्तिमय स्वरूप को छिपा कर, क्रीड़ा करने लगे।
एक समय देवलोक में देवगणों से सुशोभित मुधर्मा नाम की सभा में सौधर्म देवलोक के स्वामी इन्द्र बठे हुए थे। उन्होंने अपने अनुपम गुणों से वर्धमान (बढ़ते हुए) वर्धमान प्रभु के बल-पराक्रम का वर्णन आरंभ किया। उस वर्णन किये जानेवाले पराक्रम को कानों से सुनकर और हृदय में धारण करके सब देवों और देवियों का मानस हर्ष से विकसित हो गया। उन देव-देवियों में से किसी एक मिथ्यादृष्टि देव को भगवान महावीर के पराक्रम की महिमा पर विश्वास नहीं हुआ। वह ईर्ष्यालु था, अतः उसके मनमें दुर्भावना उत्पन्न हो गई। वह तत्काल ही मनुष्यलोक में आया और बालकों के साथ क्रीड़ा છુપાવીને મોર પીંછાવાળી શિખાઓથી શોભતાં સમવયસ્ક બાળકની સાથે ક્રિીડા કરવા લાગ્યાં.
એક વખત દેવલોકમાં દેવગણેથી સુશોભિત સુધમાં નામની સભામાં સૌધર્મ દેવકના સ્વામી ઈન્દ્ર બેઠેલ હતાં. તેમણે પિતાના અનુપમ ગુણેથી વર્ધમાન (વધતાં) વર્ધમાન પ્રભુનાં બળ-પરાક્રમનું વર્ણન કરવા માંડયું. તે પરાક્રમનું વર્ણન કાનથી સાંભળીને તથા હૃદયમાં ધારણ કરીને સઘળાં દેવ-દેવીઓનાં મન હર્ષથી વિકસિત થયાં.
તે દેવ-દેવીઓમાંથી કઈ એક મિયાદૃષ્ટિ દેવને ભગવાન મહાવીરના પરાક્રમના મહિમા પર વિશ્વાસ આવ્યો નહીં. છે તે ઈર્ષાળુ હતું તેથી તેના મનમાં દુર્ભાવના ઉત્પન્ન થઈ. તે તરત જ મનુષ્ય લેકમાં આવ્યો અને બાળકોની સાથે
भगवतो बाल्या वस्थावर्ण
नम्.
॥१४॥
Jain Education Stational
For Private & Personal Use Only
www.jainelibrary.org.