________________
श्रीकल्प
कल्पमञ्जरी
॥९६॥
टीका
दुष्टभावं दिविषदं देवं नमयितुं नम्रीकतुं तत्पृष्ठम् अध्यासीनः उपविष्ट एव प्रभुः वीरस्वामी मूढगूढाशयज्ञःमूढस्य तस्य देवस्य यो गृहाशयः प्रच्छन्नभावः तज्ज्ञः तज्ज्ञाता तत्पृष्ठोपरि निजशरीरस्य अस्फारं स्वल्पं भारम् आरोपयत् स्थापितवान् । तेन-प्रभुकृतशरीरस्वल्पभारस्थापनेन तं स्वल्पभारमप्यसहमानः स दुराशयःदुरात्मा देवः तारेण अत्युच्चैः स्वरेण चीत्कृत्य-चीत्कारं कृत्वा पृथिवीतले निपतितः। ततः तत्पतनानन्तरं खलु देवानां जयध्वनिः जयशब्दः सुराध्वनि आकाशे समजनि=अभूत् । ततः खलु नतग्रीवः-नता ग्रीवा यस्य स तथा, प्रभुचरणार्पितशिरा इत्यर्थः, स देवः क्षामितदेवाधिदेवः-क्षामितः क्षमांकारितः देवाधिदेवः सर्वदेवनाथः स्वापराधपरिमार्जनाय येन स तथाभूतः सन् प्राप्तसम्यक्त्वा लब्धसम्यक्त्वः स्वकधाम-निजस्थान प्राप्तो गतवान् ॥सू०७०॥
मूलम् -तए णं अण्पया कयाइं पहुस्स अम्मापिउणो सयलकलाकलियंपि ललियवच्छल्लेणं कलाकलावं सिक्खेउं महामहेणं महोवहारेणं अणवज्जेसु बजेसु वज़माणेसु पउरपरिवारपरियरियं तं कलायरियसविहे णिति । भयवं उ अोहिण्णू अवि अभिष्णुमुदाए अम्मापिऊणमणुरोहेण कलायरियपासे पहिओ। पहुस्स सोहणमागमणं अवगमिय कलायरिओ पसन्नो उच्चासणमज्झासीणो अहीणपमोयपीणो अहुणेव तरलतरहारो अणुगयपरिवारो रायकुमारो भासमाणो बद्धमाणो ममंतिए आगमिस्सइ-त्ति कटु तप्पडिच्छं करोष। किंतु खंडिय-कला-मंडिओ
भगवतो बाल्यावस्थावर्ण
विचार करके शीघ्र ही उस दुष्ट अभिप्राय वाले देव को नमाने के लिए, देव की पीठ पर चढ़े-चढ़े ही अपने शरीर को थोड़ा-सा भारी कर दिया। प्रभु के शरीर का स्वल्प भार पड़ने पर वह देव उसे भी सहन न कर सका। दुरात्मा देव बहुत उच्च-स्वर से चीत्कार करके पृथ्वीतल पर आ गिरा। उसके गिरने पर आकाश में देवी की जयध्वनि हुई। तत्पश्चात् भगवान् के चरणों पर शिर रख कर वह उपद्रव करने वाला देव भगवान् से अपना अपराध खमाया और सम्यक्त्व प्राप्त कर अपने स्थान पर चला गया ।मु०७०॥
॥१६॥
દુષ્ટ આશયવાળા દેવને નમાવવા માટે દેવની પીઠ પર રહેલાં એવાં તેમણે પોતાનાં શરીરને થોડું ભારે કર્યું. પ્રભુનાં શરીરના ડો ભાર વધતાં જ તે દેવ તેને પણ સહન કરી શકાય નહીં. દુષ્ટ દેવ ઘણું ઊંચા સ્વરે ચીસ પાડીને ભૂતલ પર આવીને પડ્યો. તેને પડતાં જ આકાશમાં દેએ જયનાદ કર્યો. ત્યાર બાદ ભગવાનનાં ચરણો પર પિતાનું મસ્તક મૂકીને તે ઉપદ્રવ કરનાર દેવ ભગવાન પાસે પિતાના અપરાધની ક્ષમા માગીને તથા સમ્યકત્વ iभी पोतानां स्थाने य.च्यो गयो. (सू०७०) For Private & Personal Use Only
A
vw.jainelibrary.org