________________
श्रीकल्प
कल्पमञ्जरी
॥९७||
टीका
पंडिओ कि अखंडकलामंडियं तं पुरिमुत्तमं सयलाणवज-विजाहिहाइ-देवया-विहेय-वंदणं भयवं पाढिउं सक्किज्जा ?, परिसुद्ध कंचणं किं सोहिज्जा?, अंबतरू तोरणेहिं कि अलंकरिज्जा!, अमयं महुरदम्वेहि किं वासिज्जा?, सरस्सई पाठविहिं कि सिक्खिज्जा?, चंदम्मि धवलत्तं किं आरोविज्जा?, सुवणं सुवण्णजलेण किं परिकरिज्जा?, जो भयवं णाणतिगमहालओ महाविण्णाणजलही महासामत्थणिही महाबुद्धी महाधीरो महागंभीरो य अत्थि सो अप्पणाणिणो अंतिए पढिउं गच्छिज्जत्ति महं असमंजसं। एयाए पवित्तीए देवलोए सुहम्माए सहाए सकस्स देविंदस्स देवरण्यो पासणं चलियं । तए णं आसणे चलिए समाणे ओहिणा आभोगिय सकिंदो सिग्धं तओ पट्टिो माहणरूवेण पहुसमीवे आगमिय पहुं उच्चासणे उवणि वेसिय जार पहाई कलायरियहियए संसयरूवेण ठियाइं ताई चेव पहाई पुच्छेइ, तत्थ इंदेण वागरणविसयं पण्डं कयं, भगवया तं वागरिय संखेवेण सव्वं वागरणं कहियं । तओ पच्छा इंदेण णयप्पमाणसरूवं पुच्छियं तं भगवया संखेवेण आघविय सव्वं णायमम्मं पयासियं । तो पच्छा तेण धम्मविसए पुच्छियं । भगवया धम्मसरूवं आघवमाणेणं उबसमो
आपविओ, उवसमं आघवमाणेणं विवेगो आपवित्रओ, विवेगं श्रापत्रमाणेणं विरमणं आववियं, विरमणं आघवमाणेणं पावाणं कम्माणं अगरणं आपवियं, तं आघवमाणेणं णिज्जराबंधमोक्खसरूवं आपवियं ।। सू०७१ ॥
छाया-ततः खलु कदाचित् प्रभोः अम्बापितरौ सकलकलाकलितमपि ललितवात्सल्येन कलाकलापं शिक्षयितुं महामहेन महोपहारेण अनवधेषु वाधेषु वाद्यमानेषु प्रचुरपरिवारपरिकरितं प्रभुं कलाचार्यसविधे नयतः। भगवांस्तु अवधिज्ञोऽपि अनभिज्ञमुद्रया अम्बापित्रोरनुरोधेन कलाचार्यपार्श्व प्रस्थितः। प्रभोः शोभनमागमनम्
मूल का अर्थ-'तए णं' इत्यादि । तत्पश्चात किसी समय प्रभु के माता-पिता ने सकल कलाओं के ज्ञान से युक्त प्रभु को अतिशय वात्सल्य के कारण कला-कलाप सीखने के लिए बड़े उत्सव __ और बहुत उपहारों के साथ तथा विपुल परिवार के साथ कलाचार्य के समीप भेजा। उस समय मनोहर बाजे बज रहे थे। भगवान् अवधिज्ञानी होने पर भी अनभिज्ञ-सरीखी आकृति बनाये, माता-पिता के
भूजन। मथ-"तए णं" त्याहि त्या२ मा ४ समये भगवानना भातापितामे सण जामाना જ્ઞાનથી યુક્ત ભગવાનને અતિશય વાત્સાયને કારણે કળાએ શીખવાને માટે મોટા ઉત્સવ તથા ઘણી જ ભેટ-સોગાદો સાથે તથા વિપુલ પરિવારની સાથે કરાચાર્યની પાસે મોકલ્યાં, તે સમયે વાજાં વાગતાં હતાં. ભગવાન અવધિજ્ઞાની હેવા છતાં પણ અજાણ્યા જેવી મુખાકૃતિ રાખીને, માતા-પિતાના અનુરોધથી કલાચાર્યની પાસે જવા રવાના થયાં.
भगवतः कलाचार्य
समीपे प्रस्थाना
दिवर्णनम्.
year
॥९७॥
PH
ww.jainelibrary.org.