________________
श्रीकल्प
सूत्रे !!८९ ॥
Smt. SJuly Jury Singer Jorg
वादेन = सर्वत्र गुणवर्णेनेन, स्तुतित्रादेन=न्दिजनकृतगुणकीर्त्तनेन, तथा विपुल - धन- कनक- रत्न- मणि-मौक्तिकशङ्ख - शिला- प्रवाल- रक्तरत्नादिकेन, विपुलेत्यस्य धनादिषु प्रत्येकं सम्बन्धः, तेन विपुलेन धनेन, विपुलेन कनकेन= सुवर्णेन, त्रिपुलेन रत्नेन= कर्केतनादिना, त्रिपुलेन मणिना = चन्द्रकान्तादिना, विपुलेन मौक्तिकेन, विपुलेन शङ्केन= दक्षिणावर्तेन, विपुलया शिलया = राजपट्टशिलया, त्रिपुलेन प्रवालेन = विद्रुमेण, त्रिपुलेन रक्तरत्नेन = लोहितरत्नेन - पद्मरागादिना, आदिना चीनांशुकादिवत्र कम्बलादोनि ग्राह्माणि, तथा सत्स्वापते येन = विद्यमानप्रधानद्रव्येण, प्रीतिसत्कारसमुदयेन मीतिः मानसी तुष्टिः, सत्कारः = त्रस्त्रादिभिः स्वजनकृतः शुश्रूपालक्षणः, तत्समुदयेन तत्सम्प्राप्त्या अतीवातीव=अधिकाधिकं परिवृद्धम् = अभ्युदयं प्राप्तम्, तत् तस्माद अस्य = अस्मदीयस्य दारकस्य = पुत्रस्य गुण्यं = गुणेभ्य आगतम् अतएव - गुणनिष्पन्नम् = अन्वर्थ नामधेयं = नाम 'वर्द्धमानो' भवतु इति कृत्वा इति उक्त्वा भगवतो महावीरस्य 'वर्धमानः' इति नामधेयं = नाम कुरुतः। श्रमणो भगवान महावीरो गोत्रेण काश्यपः = काश्यपगोत्र आसीत् । तस्य खलु इमानि = त्रक्ष्यमाणानि त्रीणि नामधेयानि नामानि एवम् अनेन प्रकारेण आख्यायन्ते=
व्यापी साधुवाद से, श्लोकवाद से सर्वत्र गुणों के बखान से, स्तुतिवाद से बन्दीजनों द्वारा किये जाने वाले गुणकीर्त्तन से, तथा - विपुल धन से, विपुल स्वर्ण से, विपुल कर्केतन आदि रत्नों से, विपुल चन्द्रकान्त आदि मणियों से, त्रिपुल मोतियों से, विपुल दक्षिणावर्त्तादि शेखों से, विपुल राजपट्टरूप -शिला से, विपुल मूंगों से, विपुल लालों से, तथा आदि शब्द से विपुल चीनी वस्त्र, कंवल आदि से, तथा विद्यमान प्रधान द्रव्यों से, प्रीति से - मानसिक तुष्टि से, सत्कार से - स्वजनों द्वारा वस्त्रादि से किये हुए सत्कार से अधिकाधिक वृद्धि को प्राप्त हुआ है। इस कारण हमारे इस बालक का गुणों से प्राप्त, गुणनिष्पन्न नाम 'वर्द्धमान हो । '
દ્વારા માનવસમૂહથી જે ઉચ્ચારાય તે, Àાકવાદ એટલે ભાટ-ચારણા વડે છંદ-ચાપઇ અને હા દ્વારા વખાણુ થાય તે. સ્તુતિવાદ એટલે દિજના ગુણુકીતન કરે તે. ઉપરની સવ` બાબતેના ધારા થતા ગયા. તે ઉપરાંત વિપુલ ધન, વિપુલ સ્વણું, કક્કે તન આદિ સવ-શ્રેષ્ઠ રત્ના, ચંદ્રકાંત આદિ સર્વોત્તમ મણિયા, દક્ષિણાવત્તાં િશખા અને રાજપદ્ગુ વિગેરે ઉત્તમ શિક્ષાએથી, વિપુલ પ્રવાલ, વિપુલ લાલ એટલે લાલરત્ન-વિશેષથી અને ઘણા પ્રકારના ઉત્તમ વઓથી મારે રાજ્યભડાર ભરાવા લાગ્યા. તેથી મા બાળકનું નામ ગુણનિષ્પન્ન‘ વધ'માન' રાખવામાં આવે છે.
Jain Education International
For Private & Personal Use Only
कल्प
मञ्जरी टीका
भगवतो
नामकरणम्.
॥८९॥
www.jainelibrary.org