________________
श्रीकल्पसूत्रे
॥८०॥
Jain Education
सुरभीक्रियते तथैव भवादृशेन सत्पुत्रण स्वगुणसमूहैः समस्तमपीदं त्रैलोक्यं गुणयुक्तं क्रियते इति । तथा भवादृशेन सुतेन इदं त्रलोक्यं प्रकाश्यते = प्रकाशितं क्रियते, केनेव ? अतलपूरेण मणिदीपेनेवेति । अयं भावः यथा तेलपूरवर्जितो मणिदीपः सततं समानरूपेण गृहादिकं प्रकाशयति तथव भवादृशः सत्पुत्रः समस्तमपीदं त्रैलोक्यं सततं समानरूपेण प्रकाशयतीति । तथा भवादृशेन सत्पुत्रेण त्रलोक्यवर्त्तिजीवानां हृदयदरीचरी हृदयरूपकन्दराऽभ्यन्तरचारिणी चिरन्तनाज्ञानतिमिरराजी - चिरन्तनानि=अनादिकालिकानि यानि अज्ञानतिमिराणि=अज्ञानान्धकारास्तेषां राजी=पङ्क्तिः-अनादिकालीनाज्ञानपरम्परेत्यर्थः, अपास्यते - दूरीक्रियते इति । पुनः सत्पुत्रमुद्दिश्य इदं = वक्ष्यमाणं पद्यं सत्यं = वास्तविकम् उक्तं = कथितम्, किमुक्तम् ? इत्याह-- ' पात्रं न तापयति' इत्यादि ।
जैसे तेल- विना के सर्वदा समानरूप से
करता है, उसी प्रकार तुम्हारे - जैसा सत्पुत्र अपने गुणों से इस समस्त लोक को शोभित बनाता है । तथा - हे पुत्र ! तुम्हारे - जैसे पुत्र से यह तीनों लोक प्रकाशित किये जाते हैं, मणिदीप से यह घर आदि । अर्थात् जिस प्रकार तेलरहित मणिदीप गृह आदि को प्रकाशित करता है उसी प्रकार तुम्हारे जैसे सत्पुत्र तीनों लोकों को सतत समानरूप से प्रकाशित करता है । तथा तेरे जैसा सत्पुत्र तीनों लोक के जीवों के हृदयरूपी कन्दरा के अभ्यन्तर में संचरण करने वाले चिरकालिक - अनादिकालीन अज्ञानरूप अन्धकार की परम्परा को दूर करता है । फिर कहती है- ' पात्रं न तापयति' इत्यादि ।
સમગ્ર નંદનવનને સુગધવાળું કરે છે, તેવીજ રીતે તારા જેવા સત્પુત્ર પોતાના ગુણેથી આ સમસ્ત લેાકને સુશોભિત અનાવે છે. તથા હે પુત્ર! તારા જેવા પુત્રથી મા ત્રણે લોક પ્રકાશિત કરાય છે, જેમ તેલ વગરના મણિદીપથી આ ઘર આદિ. અર્થાત્ જેવી રીતે તેલરહિત મણિદીપ સČદા સમાન રૂપથી ગૃહ આદિને પ્રકાશિત કરે છે, તેવીજ રીતે તમારા જેવા સપુત્ર ત્રણ લેાકને સતત સમાનરૂપથી પ્રકાશમાન કરે છે. તથા તારા જેવા સપુત્ર ત્રણ લેાકમાં રહેલા જીવાના હૃદયરૂપી ગુફાની અંદર સંચરણ કરવાવાળા ચિરકાલિક અર્થાત્ અનાદિકાલીન અજ્ઞાનરૂપી અંધકારની પરંપરાને દૂર કરે છે.
वजी हे छे - पात्रं न तापयति इत्यादि..
ational
Private & Personal Use Only
कल्प
मञ्जरी
टीका
त्रिशला
कृत - पुत्रमशसा.
॥८०॥
www.jainelibrary.org