________________
गुणजालं गुणसमूहो यस्य स तथा तं तादृशं पुनः विशालभालं - विशाल:- विस्तृतः - शुभलक्षणसम्पन्नः भाल:= ललाटं यस्य स तथा तं तादृशं वालं महावीरं विलोक्य, समुच्छलद-मन्दा-नन्द- तरलतर - तरङ्ग - महास्नेहवरुणगृहनिमामज्यमान- मानसा - समुच्छलन्तः = सम्यगुत्पतन्तः अमन्दानन्दरूपाः तरलतराः = अतिचञ्चलाः तरङ्गा यस्मिन्नेतादृशं यद् महास्नेहवरुणगृहम् = अत्यधिकस्नेहरूपः समुद्रः, तत्र निमामज्यमानम् = अतिशयेन मज्जत् मानसं= मनो यस्याः सा तथा, परमानन्दसन्दोहसमन्वितस्वान्तेत्यर्थः पुनः कीदृशीत्याह - स्त्रीपुरुषलक्षणज्ञानमविचक्षणा - खीपुरुषलक्षणपरिज्ञाने कुशला, पुनः प्रतीतवीतरागलक्षणा - प्रवीतं ज्ञातं वीतरागलक्षणं- वीतरागस्य तीर्थकरस्य लक्षणं पुत्रसम्बन्धिलक्षणं यया सा तथाभूता पूर्वोक्ता त्रिशला देवी तं पूर्वोक्तगुणगणसमलङ्कृतं स्वसुतं स्तोतुं = मशंसितुम् उपचक्रमे = भारेभे । सा केन प्रकारेण स्तोतुमुपचक्रमे ? इत्याह- ' किं गुणगणवज्जि एहिं ' इत्यादि । गुणगणवर्जितैः-गुणाः-धैर्यौदार्यादिसद्गुणाः, तेषां यो गणः = समूहस्तेन वर्जितैः =रहितैः-निर्गुणैः, अनल्पः =बहुभिः तनयैः=पुत्रः किम् = किं प्रयोजनम् ?, नास्ति गुणरहितपुत्राणां किमपि प्रयोजनमित्यर्थः । एतदपेक्षया हे पुत्र ! भवादृश:= भवत्सदृशः असोज्ज्वल गुणः - असदृशाः = अद्वितीयाः उज्ज्वलाः = विशुद्धा गुणा यस्य स तादृशः, अतन्द्रः = निस्तस्त्री-पुरुष के लक्षण - परिज्ञान में कुशल तथा जिसने अपने पुत्र के लक्षण जान लिये हैं, ऐसी उस त्रिशला देवीने, मनोहरगुणगणत्राले, शुभलक्षणयुक्त ललाट वाले अपने पुत्र महावीर को देख कर, उछलते हुए अतिशय चञ्चल आनन्दरूप तरङ्ग वाले महास्नेहरूपी समुद्र में तैरती हुई, पूर्वोक्त गुणगण से सुशोभित अपने उस अनुपम पुत्र की प्रशंसा करना प्रारंभ किया। वह इस प्रकार -
धैर्य, औदार्य आदि सद्गुणों से रहित बहुत पुत्रों से क्या ?, अर्थात् - ऐसे निर्गुण पुत्रों का कुछ भी प्रयोजन नहीं है । इस की अपेक्षा तो हे पुत्र ! तुम्हारे - सहरा अद्वितीय विशुद्ध गुणयुक्त, तन्द्र- उत्साही, સ્ત્રી-પુરુષના લક્ષણુ–પરિજ્ઞાનમાં કુશળ અને પાતાના પુત્રના વીતરાગ લક્ષણને જાણનારી તે ત્રિશલાદેવી, મનેાહર ગુણસમૂહવાળ, શુભ લક્ષણોથી યુક્ત લલાટવાળા પેાતાના પુત્ર મહાવીરને જોઇને ઉછળતા એવા અતિશય ચ'ચળ આનન્દરૂપી તરગવાળા મહાસ્નેહરૂપી સમુદ્રમાં ઝુલતી અર્થાત્ પરમ આનંદના સમૂહથી યુક્ત હૃદયવાળી, પૂર્વોક્ત ગુણસમૂહથી સુÀાભિત પેાતાના તે અનુપમ પુત્રની પ્રશંસા કરવા લાગી. તે આવી રીતેથૈ ઔદાર્ય આદિ સદ્ગુણાથી રહિત ઘણા પુત્રથી શું? અર્થાત્ એવા નિર્ગુ ણુ પુત્રાનું કઇજ પ્રયાજન નથી. Jain Education Sonaतेनाश्ता तो हे पुत्र ! तमारा सेवा अद्वितीय विशुद्धगुथी युक्त मतंद्र भेटले उत्साही, मुज३यी श्वश्वेत
PRESE
श्रीकल्प
सूत्रे
119611
कल्प
मञ्जरी
टीका
त्रिशला
कृत- पुत्र
प्रशंसा.
119711
www.jainelibrary.org