________________
श्रीकल्प
मञ्जरी
॥७९॥
टीका
त्रिशला
न्द्रः निरलसः कुलकैरवचन्द्रः-कुलमेच कैरवं श्वेतकमलं, तत्मबोधने चन्द्रः-कुलपकाशक एकोऽपि सुतः पुत्रः वरं, यो हि सुतः पुराकृतसुकृतकलापेन-पूर्वजन्मोपार्जितपुण्यसमूहेन प्राप्यते लभ्यते । पुनः प्रशंसति-येन च भवादृशेन सत्पुत्रेण मातापितृपसिद्धिा मातापित्रोः ख्यातिः दिशि दिशि वितन्यते-विस्तीर्यते । केन किमिव
कल्पवितन्यते ? इत्याह-'गन्धवाहेन परिमलराजिरिवे'-ति। यथा गन्धवाहेन-वायुना परिमलराजिः=सुगन्धसमूहः दिशि दिशि प्रसार्यते, एवमेव भवद्विधेन सत्पुत्रेण मातापित्रोर्यशः कीर्तिश्च सर्वत्र प्रसार्यते इति भावः। तथा भवादृशेन सत्पुत्रेण इदं प्रैलोक्यं लोकत्रयं गुणगणेन गुणसमूहेन वास्यते भाव्यते, इदं त्रैलोक्यं गुणयुक्तं क्रियते इत्यर्थः । केन किमिव ? इत्याह-सौरभ्यभरितेत्यादि। सौरभ्य-भरिताम्लानकुसुम-भार-भासुर-सुरतरुणा-सौरभ्येण-मुगन्धिना भरितानि-युक्तानि यानि अम्लानानि-लानतामनुपगतानि कुसुमानि=पुष्पाणि तेषां यो भारः समृहस्तेन भासुरः प्रकाशमानो यः सुरतरुः कल्पवृक्षस्तेन
नन्दनोद्यानमिवनन्दनवनमिवेति । अयं भावः-यथा कल्पवृक्षेण स्वपुष्पसौरभ्येण सकलमपि नन्दनवनं ई कुलरूपी कैरव-श्वेत कमल के प्रबोधन करने में चन्द्ररूप एक ही पुत्र श्रेष्ठ है, जो पुत्र पूर्वजन्मोपानित मह पुण्य से प्राप्त होता है । हे पुत्र ! तुम्हारे जैसे सत्पुत्र के द्वारा माता-पिता की ख्याति दिशा-विदिशाओं
कृत-पुत्रमें सर्वत्र फैल जाती है, जैसे-वायुद्वारा दिशा-विदिशाओं में पुष्पों की सुगन्धि । अर्थात्-जिस प्रकार वायु- प्रशंसा. द्वारा पुष्पों की सुगन्धि दिशा-विदिशाओं में सर्वत्र प्रसारित होती है उसी प्रकार तुम्हारे-जैसे सत्पुत्र से मातापिता की ख्याति दिशा-विदिशाओं में सर्वत्र फैलती है। तथा हे पुत्र! तुम्हारे-जैसे सत्पुत्र से यह तीनों लोक गुणगण से सुवासित होते हैं, जैसे-मुगन्धियुक्त खिले हुए पुष्पों के गुच्छों से शोभित कल्पवृक्ष से नन्दनवन । अर्थात्-जैसे कल्पवृक्ष अपने पुष्पों की मुगन्धि से समस्त नन्दनवन को सुगन्धित કમળને ખીલવવામાં ચંદ્રરૂપ એકજ પુત્ર શ્રેષ્ઠ છે, કે જે પુત્ર પૂર્વજન્મના પુણ્યાગથી પ્રાપ્ત થાય છે. હે પુત્ર! તારા જેવા સપુત્ર દ્વારા માતા-પિતાની ખ્યાતિ દિશા-વિદિશાઓમાં સર્વત્ર ફેલાઈ જાય છે, જેમ વાયુદ્વારા દિશા-વિદિશાઓમાં પુષ્પોની સુગન્ધિ. અર્થાત્ જેવી રીતે વાયુદ્વારા પુષ્પોની સુગન્ધિ દિશા-વિદિશાઓમાં સર્વત્ર
॥७९॥ પ્રસારિત થાય છે તેવી જ રીતે તમારા જેવા સપુત્રથી માતા-પિતાની ખ્યાતિ દિશા-વિદિશાઓમાં સર્વત્ર ફેલાઈ છે જાય છે. તથા હે પુત્ર! તારા જેવા સપુત્રથી આ ત્રણે લોક ગુણગથી સુવાસિત થાય છે, જેમ સુગન્ધવાળા ખીલેલાં પુના ગુચ્છાથી શેતિ કલ્પવૃક્ષથી નંદનવન. અર્થાત જેવી રીતે કહ૫વૃક્ષ પિતાના પુષ્પોની સુગન્ધિથી
Jain Education
Conal
For Private & Personal Use Only
wwwww.jainelibrary.org