________________
श्रीकल्प
कल्पमञ्जरी टीका
॥७७॥
सिता तु मधुरा नूनं सुधाऽतिमधुरा ततः।
ताभ्यामप्यस्य बालस्य सङ्गमो मधुरो महान् ॥३॥ कनकं सुखदं लोके रत्नं च महासुखम् ।
ताभ्यामपि च महासौख्यः अस्य बालस्य सङ्गमः ॥४॥ सू०६८॥ सम्पति देवासुरनरनिकरनमस्कृतचरणचक्रवालस्य स्वबालस्य मुखकमलं विलोक्य त्रिशलाया हृदये यो भावः समजनि तमाह-'तए णं सा ललियसीलालंकिय '-इत्यादि।
ततः उत्सवानन्तरं खलु सा ललित-शीला-लङ्कत-महिला-कृति-कुशला-ललित-शोभनं-निर्दोषं यत् शील स्वभावः सद्वृत्तं वा, 'शीलं स्वभावे सत्ते'-इत्यमरः, तेन अलङ्कृताः शोभिताः-युक्ता या महिला:स्त्रियः, तासां या कृतिः कर्तव्यं, तत्र कुशला-निपुणा त्रिशला देवी, कमनीयगुणजालं-कमनीयं-मनोहरं
सोना इस लोक में मुखदायी है, उसकी अपेक्षा रत्न अधिक सुखदायी है, इन दोनों से भी बढ़कर इस अनुपम पुत्र का स्पर्श महासुखदायक है ॥३॥
टीकार्थ-देवों, असुरों और मनुष्यों के समूह से जिसका चरण-चक्रवाल वन्दित है, ऐसे अपने बाळक का मुखकमल देखकर, त्रिशला देवी के हृदय में जो भाव उत्पन्न हुआ, उसको सूत्रकार 'अह ललियसीलालंकिय -इत्यादि सूत्र-द्वारा प्रदर्शित करते हैं
इस के बाद, सुन्दर-निर्दोष शील-स्वभाव अथवा सद्वृत्त से युक्त महिलाओं के कर्तव्य में निपुण, सा४२ भी डाय छ, तनाथी भए भी अमृत छ, अने तेथी ५ भी। पुत्र २५ छ. ॥ ३॥
સોનું આ લોકમાં સુખદાયક છે, તેથી પણ રન અધિક સુખદાયક છે. એ બન્નેથી પણ અધિક સુખ मापना२ मा अनुपम पुत्र५ मा सुमहाय: छ. ॥४॥ (स. १८)
ટીકાઈ–હવે દે, અસુર, અને મનુષ્યોના સમૂહથી જેનું ચરણુકમળ વન્દિત છે એવા પિતાના पानुभुमभजनधन त्रिशमाहेवानामा G4 थयो तेन सूत्रा२ 'अह ललियसीलालंकिय' त्यात સૂત્ર દ્વારા પ્રદશિત કરે છે.
ત્યારપછી સુંદર-નિર્દોષ શીલ-સ્વભાવ અથવા સારા વર્તનથી યુક્ત, સ્ત્રીઓના કતવ્યમાં નિપુણ,
त्रिशला
प्रशसा.
॥७७॥
For P
ale & Personal Use Only
alodaw.jainelibrary.org.