________________
श्रीकल्प
॥६३॥
वेगवत्या, जयिन्या-जयशीलया, छेकया-निपुणया दिव्यया अदभुतया, देवगत्या'-इत्येषां सङ्ग्रहः। यत्रैव यस्निन्नेव प्रदेशे भगवतस्तीर्थकरस्य जन्मनगरं, तत्र यत्रैव-यस्मिन्नेव स्थले जन्मभवनं जन्मगृहम् , तत्र यत्रैवयस्मिन्नेव स्थाने तीर्थकरमाता-श्रीवीरजननी त्रिशलाऽऽसीत् , तत्रैव-तस्मिन्नेव स्थाने उपागच्छति, उपागत्य भगवन्तं तीर्थकरं मातुः त्रिशलाख्यजनन्याः पार्श्व स्थापयति, स्थापयित्वा पूर्वदत्तां तीर्थंकरमातुः-श्रीवीरजमन्याः, अवस्वापनी-शयनकारणभूतां निद्रां प्रतिसंहरति अपनयति, एवं पूर्वप्रकारेण भगवतस्तीर्थकरस्य जन्ममहोत्सवं कृत्वा सर्वे इन्द्राः सर्वे देवा देव्यश्च यस्यामेव दिशि प्रादुर्भूताः प्रकटिताः, तामेव दिशं प्रतिगताः प्रतिनिवृत्ताः ॥मू०६६।।
मूलम्-तए णं उदंचंतउत्सवो सिद्धत्थभूवो पच्चूसकालसमयंसि पमोय-कयंव-मोयग-पहुजम्मणसूयग-जायग- निउरंवं देणसेण्णपराभवमुण्णं करी। नागरियसमायवणमवि रायराय-कमला-विलास-हासवसु-सलिलाऽऽसारेहिं फारहिं दुक्ख-दावानल-समुज्जलंत-कीलकवल-पबल-मयानो विमोइऊण उभिदंताऽमंदा-नंदकंद-कुर-पूरं करी। कारागार-निगडिय-जणवारं च निगडायो मोई। उत्तरोत्तरोल्लसंतप्पवाहेण उस्साहेण तं खत्तियकुंडग्गाम नयरं सभितरबाहिरियं आसित्त-संमज्जिओ-वलितं संघाडग-तिग-चउक-चच्चर-चउम्मुह-महाचंचल, चण्डा-उत्कर्ष के योग से चंड, उग्रा-सिंह के समान दृढ़ता एवं स्थिरतावाली, दर्प की अधिकता के कारण उद्धत, जयिनी-जयशीका, निपुण तथा अद्भुत देवगति से जहाँ भगवान् तीर्थकर का जन्म-नगर था, और जिस जगह जन्मगृह था, तथा जहाँ तीर्थकर महावीर की माता थीं, उसी स्थान पर (शक) आये।
आकर भगवान् तीर्थकर को त्रिशला माता की बगल में स्थापित कर दिया। स्थापित करके पहले दी हुई माता त्रिशला की अवस्वापनी निद्रा को दूर कर दिया।
इस प्रकार भगवान् तीर्थकर का जन्ममहोत्सव करके सभी इन्द्र, सभी देव और सभी देवियाँ जिस दिशा से आये थे-प्रकट हुए थे, उसी दिशा में चले गये ॥सू०६६॥
अच्युतेन्द्राना दिकृत भगविभिषेकः,
शक्रेन्द्रस्य भगवन्नामभकरणं, सर्व
देवानुगतत्रिशला
शक्रन्द्रस्य
पाचे
भगवस्थापन, सर्वदेवानां स्वस्वस्थानगमनम्।
BHARA
॥६३॥
TAD
સિંહની સમાન દઢતા અને સ્થિરતાવાળી તથા દર્પવાળી, જયા એટલે જયશીલા, આ અદ્ભુત-દેવગતિએથી ગમન કરીને, દેવે જન્મભવનમાં પહોંચ્યા, ભગવાનને માતાની ગોદમાં સ્થાપિત કરી, પિતાની ફરજ યથાયોગ્ય બજાવાઈ ગઈ તેને આનંદ અને ઉત્સાહ લઈ, દેવો પિતપતાના સ્થાને જવા વિદાય થયા. (સૂ૦૬૬)
કે
Jain Educatistu national
For Private & Personal Use Only
Miwww.jainelibrary.org