________________
श्रीकल्प
मूत्रे ॥६९||
पन्था सामान्यो मार्गश्चैतेषु-एतदवच्छेदेन, सिक्त-शुचि-संमृष्ट-रथ्यान्तराऽऽ-पण-वीथिक, तत्र-सिक्तानि-आर्दीकृतानि शुचीनि पवित्राणि संमृष्टानि शोषितानि च रथ्यान्तराणि मार्गमध्यानि आपणवीथिकाः हट्टमार्गाश्च यस्य तत्तादशं, तथा-मश्चातिमश्चकलितं-मश्चा: महोत्सवविलोकनार्थ जनानामुपवेशननिमित्ता मालकाः, अतिमश्चा:मचानामुपरिस्थिता मालकाश्च तैः कलितं युक्तम् , तथा-नानाविध-राग-भूषित-ध्वजपताका-मण्डितं-नानाविधाः अनेकप्रकारा ये रागाः रञ्जनद्रव्याणि तैर्भूषिताः रञ्जितत्वेन शोभिता या ध्वजपताका:-ध्वजाः सिंहादिरूपचित्रिता बृहत्प्रमाणा वैजयन्त्यः, पताकाः लघुप्रमाणा वैजयन्त्यश्च तामिमण्डितं शोभितम् , तथा 'लाउल्लोइयजुत्त' लेपोल्लेपयुक्तम्-लेपः गोमयादिना भूमौ लेपनम् , उल्लेपः-सुधाचूर्णादिना भित्त्यादीनां धवलीकरणं, ताभ्यां युक्तम् , तथा-गोशीर्ष-सरस-रक्तचन्दन-प्रचुर-दत्त-पञ्चाङ्गुलि-तलं, तत्र-गोशीर्ष-हरिचन्दनं, सरसं
कल्पमञ्जरी
टीका
जो भी मार्ग के मध्यभाग थे, तथा बाजार की गलिया थीं, उन सबको सिंचवाया, साफ करवाया और शोधित करवाया। महोत्सव को देखने के लिए लोगों को बैठने के वास्ते मंच (मचान) बनवा दिये, और उन मचानों पर भी मचान बनवा दिये। नाना प्रकारके रंगों से विभूषित और ध्वजा-पताकाओं से मण्डित करवा दिया। जिन पर सिंह आदि के चिह्न बने रहते हैं और जो बड़े आकार की होती हैं वे ध्वजा या वैजयन्ती कहलाती हैं। छोटी-छोटी ध्वजाएँ पताकाएँ कही जाती हैं। इन रंगों, ध्वजाओं और पताकाओं से नगर को सुशोभित करवाया। भूमितल गोबर से लिंपवा दिया गया, और दीवारों पर चूना आदि से सफेदी करवा दी गई। गोशीर्ष-हरिचन्दन तथा सरस लालचन्दन के बहुत से दीवाल आदि
सिद्धार्थकृत
भगवज्जन्मोत्सवः।
રાજકચેરીઓ, જાહેર મકાન વિગેરેને સંપૂર્ણ રીતે સુધારી, રોનકમાં લાવવામાં આવ્યાં.
બજારો-જાહેર રસ્તાઓ તેમજ ખાનગી ગ્રહની શેરીઓના પણ, વાળીળી સુઘડ બનાવી, સુગંધિ દ્રવ્યો છે કે વડે સિંચિત કરી શહેરને ધજા-પતાકા વડે શણગારવામાં આવ્યું. જાહેર રસ્તાના ચૌટામાં મંચે અને માંચડાઓ ઉપર, જાહેર જનતા બેસી, નાટયારંભે–નાટક-એ-તમાસાએ સુખપૂર્વક જોઈ શકે તેવી વ્યવસ્થાઓ ઉભી કરી.
ધ્વજા અને પતાકા ઉપર ચિત્ર વિચિત્ર ચિત્રામણે દેરવામાં આવ્યાં હતાં. મોટી વાઓને, લોકે વૈજયન્તી’ કહેતા અને નાની ધ્વજાઓને “પતાકા” ના નામથી ઓળખતા.
અનેક પ્રકારે શહેરના આંતર તેમજ બાહ્ય ભાગોને એવી સુંદર રીતે શણગાય અને ભભકાબંધ બનાવ્યા છે
॥६९॥
Jain Education Rentational
For Private & Personal Use Only
d
ww.jainelibrary.org