________________
श्रीकल्प
सूत्रे ॥६८॥
Jain Educationa
शम् अकरोत् । सिद्धार्थो राजा वैश्रवणधनातिशायिधनप्रदानेन नागरिकजनान् दारिद्र्यदुःखरहितान् कृत्वाऽमन्दानन्दयुक्तान् अकरोदिति भावः । स सिद्धार्थराजः पुनः कारागार - निगडित - जन - वारं कारागारे निगडिता:= नियन्त्रिता ये जनाः = अपराधिनो लोकाः तेषां वारं = समूहं च निगडात् = शृङ्खलातः अमोचयत् = मुक्तमकारयत् । पुनः स उत्तरोत्तरोल्लसत्मवाहेण - उत्तरोत्तरम् - क्रमशः उल्लसन्= प्रवर्धमानः प्रवाहो धारा यस्य तादृशेन, उत्साहेन = अध्यवसायेन, तत् = प्रसिद्धं क्षत्रियकुण्डग्रामं नगरं साभ्यन्तरबाह्यम् = अभ्यन्तरे बहिश्च आसिक्त-संमार्जितो- पलितंपूर्वमासिक्तं जलेन धूलिशमनाय ततः सम्मार्जितं = संशोधितं मार्जन्या, ततः उपलितं-गोमयमृत्तिकाभ्यां यत् तादृशम्, तथा - शृङ्गाटक- त्रिक-चतुष्क- चत्वर- चतुर्मुख - महापथ- पथेषु, तत्र - शृङ्गाटकं = त्रिकोणस्थानम्, त्रिकं = मार्गत्रयमिलनस्थानम्, चतुष्कं=मार्गचतुष्टयमिलनस्थानम् चत्वरं = बहुमार्गमिलनस्थानम्, चतुर्मुखं चतुर्द्वारस्थानं, महापथः = राजमार्गः, बना दिया, और तीव्र आनन्द से युक्त कर दिया। इसके अतिरिक्त सिद्धार्थ राजाने कारागार में कैद किये हुए जो अपराधी जनों के समूह थे, उनको बेड़ियों से मुक्त करवा दिया।
राजा सिद्धार्थ के उत्साह की धारा उत्तरोत्तर बढ़ती जा रही थी। उन्होंने क्षत्रियकुडग्राम को भीतर से भी और बाहर से भी खूब सजवाया। पहले धूल को शांत करने के लिए जल से सिंचचाया, फिर बुहारी से झड़वाया और फिर गोबर तथा मृत्तिका से लिपवाया। शृंगाटक ( तिकोने स्थान), त्रिक (तीन रास्तों का संगमस्थल), चतुष्क ( चार मार्गों के मिलने का स्थान - चौराहा), चत्वर ( बहुत रास्तोंका संगम स्थल), चतुर्मुख (चार द्वारों वाला स्थान ), महापथ ( राजमार्ग) और पथ (सामान्य रास्ता ) में
જન્મપન્ત સુધીની થયેલ શિક્ષા પણ માફ઼ કરવામાં આવી, અને દરેક કેદીને, ફરીથી કેાઇ ગુન્હાસર જેલમાં જવાના અવસર ઉભા ન થાય તે અર્થે આર્થિક મદદ અને ધંધા રાજગાર વિગેરેની વિપુલ પ્રમાણમાં સગવડતાઓ આપી. આથી જેલ-૫ખીએ પણુ, આનંદથી નાચી ઉઠયાં, અને પેાતાનું માકીનુ જીવન સુંદર રીતે વિતાવવા તત્પર થયાં.
આ ઉપરાંત અનેક ખાનદાન કુટુ એની ગરીબ વ્યકિતઓને, જોઇએ તેટલા પ્રમાણમાં, ગુપ્ત રીતે અખૂટ ધન આપી સ ંપત્તિવાન બનાવ્યા, જેને પરિણામે, તેમની 'મેશની ભૂખ ભાંગી.
नगरना रान महेब, हवेलीमा, रंगभड्यो, उद्यानशालाओ, सभागृहेो, मडेभानगृहो, अतः पुरना मंगलाओ,
कल्प
मञ्जरी टीका
सिद्धार्थकृत
भगवज्ज
नोत्सवः
॥६८॥
BG www.jainelibrary.org.