________________
श्रीकल्प
सूत्रे ॥६२॥
Jain Educatio
देवानां सहस्रैः, 'यावत्' – पदेन " त्रयस्त्रिंशता त्रयस्त्रिंशकैः, चतुर्भिर्लोकपालैः, अष्टाभिरग्रमहिषीभिः सपरिवाराभिः, तिसृभिः परिषद्भिः सप्तभिरनीकाधिपतिभिः, चतसृभिः चतुरशीत्याऽऽत्मरक्षदेवसाहस्रीभिः ( षट्त्रिंशत्सहस्राधिकलक्षत्रयेण)-इत्येषां सङ्ग्रहः, अन्यैः = तदितरैः भवनपतिव्यन्तरज्योतिषिकवैमानिकैः देवैः देवीभिश्व सार्द्धं=सह संपरिवृतः=युक्तः, सर्वद्वर्या 'यावत्' पदेन - 'सर्वद्युत्ये' -त्यादि 'महता हृदयोल्लासेने' -त्यन्तानां सङ्ग्रहः, स चात्रैव सूत्रे पूर्वकृतोऽवसेयः । महता - उच्चै रवेण = भेर्यादिशब्देन, तया=पूर्वोक्तया प्रसिद्धया वा उत्कृष्टया = उत्तमया, 'यावत्' - पदेन त्वरितया = उत्कण्ठावशाच्छीघ्रया, आन्तराभिप्रायतोऽप्येषा भवतीत्याह - चपलया = कायतोऽपि चञ्चलया, चण्डया = उग्रयाऽत्युत्कर्षयोगेन, सिंहया - सिंहसदृश्या तदाढर्यस्थैर्येण, उद्धतया = दर्पातिशयेन
साथ, चार लोकपालों के साथ, आठ सपरिवार अग्रमहिषियों ( पटरानियों) के साथ, तीनों परिषदों के साथ, सात अनीकों के साथ, सात अनीकाधिपतियों के साथ, चार चौरासी हजार श्रात्मरक्षक देवों के साथ (अर्थात् तीन लाख छत्तीस हजार आत्मरक्षक देवों के साथ), और इनके अतिरिक्त भवनपति, व्यन्तर, ज्योतिष्क एवं वैमानिक देवों तथा देवियों के साथ, सर्वऋद्धिसहित, सर्वेद्युतिसहित. सर्वबलसहित, सर्वसमुदयसहित, सर्वादरसहित, सर्वविभूतिसहित, सर्वसंभ्रमसहित, सर्वसमारोहसहित, पुष्पसहित, सभी प्रकारके गंध, माल्य और अलङ्कार की शोभा से युक्त होकर, तथा दिव्य वाद्यों की ध्वनि से, महती ऋद्धि से, महान् मानसिक उल्लास से और भेरी आदि बाजों के महाध्वनि से युक्त होकर, उत्कृष्ट, स्वरित - उत्कंठा के कारण शीघ्रतावाली, आन्तरिक अभिप्राय से भी यह होती है इस कारण कहा है-चपला, अर्थात् काय से भी કક્ષાના દેવા હતા, તેત્રીશ ત્રાયસ્પ્રિંશ દેવા હતા, ચાર લેાકપાલ દેવા હતા, આઠ ગ્રમહિષીએ તેમના પરિવાર સાથે હતી, ત્રણ પરિષદે હતી, સાત અનીકાધિપતિએ (સેનાપતિએ) અને ચાાસી હજાર આત્મરક્ષક દેવા હતાં”, આ અંગત પરિવાર ઉપરાંત, મૂળ અર્થાંમાં દર્શાવ્યા મુજબ, ચાર જાતના દેવે, દેવીએ, ભવનપતિ વિગેરે પણ હાજર હતાં. આ જબરજસ્ત સમારોહ પૂણ રીતે દિવ્ય વાજીંત્રા આદિની સાથે સજ્જ થઈ, પૂણ્ રીતે શાભાયમાન થઇ, માનસિક ઉલ્લાસ અને ઉત્કંઠા ધારણ કરી, દૃઢતા-પૂર્ણાંક ભગવાનને લઇને પાછા આવવા લાગ્યા!
उपरेति समारोहमां हेव-देवीयोनी हारी हुती. ( १ ) अपा, (२) अंडा, (3) उथा, मने (४) न्या, આ ચાર ગતિએ દેવાને વરેલી જ હોય છે, ચપલા એટલે કાયથી ચંચળ, ચ'ડા એટલે ઉત્કષતાવાળી, ઉગ્રા એટલે
कल्प
मञ्जरी
टीका
अच्युतेन्द्रादिकृतभगवदभिषेकः,
भगवन्नाम्
करणं, सर्व
देवानुगतशक्रेन्द्रस्य
त्रिशला
पार्श्व
भगवरस्थापनं, सर्वदेवानां स्वस्वस्था
नगमनम् .
॥६२॥
www.jainelibrary.org