________________
श्रीकल्पसूत्रे
॥४९॥
Jain Education
ततः खलु सुवर्णमयाः १, रजतमयाः २, रत्नमयाः ३ सुवर्णरजतमयाः ४, सुवर्णरत्नमयाः ५, रजतरत्नमयाः ६, सुवर्णरजतरत्नमयाः ७, मृत्तिकामयाः ८ ये कलशा भवन्ति तेषां कलशानाम् एकैकया जात्या अष्टोत्तरसहस्रम् – अष्टोत्तरसहस्रम् एकैकस्य इन्द्रस्य आसीत् । एवम् एकैकजातीय
इन्द्रस्य अष्टोत्तरसहस्रसत्त्वेन चतुष्षष्टे : = चतुष्षष्टिसंख्यानाम् इन्द्राणाम् = इन्द्रसम्बन्धिनां कलशानाम् पष्णवत्यधिकषोडशसहस्रसंयुतानि पण्णवत्यधि क षोडशसहस्राधिकानि पञ्च लक्षाणि ५१६०९६ दृष्ट्वा शक्रस्य देवेन्द्रस्य देवराजस्य अयमेतदूपो=त्रक्ष्यमाणप्रकार आध्यात्मिकः प्रार्थितः चिन्तितः कल्पितः मनोगतः संकल्पः समुदपद्यत = जातः
उसके बाद शांतचित्त वे देव और देवियाँ आनन्द की अधिकता से इतने एकाग्रचित्त हो गये कि बड़ा भारी पर्वत गिर पडे तो भी उन देव - देवियों की दृष्टि लेशमात्र भी चलायमान न हो ।
उसके बाद (१) सोने के, (२) चादी के, (३) रत्नों के, (४) मिले हुए सोने-चांदी के (५) सोने - रत्नों के, (६) चांदी - रत्नों के, (७) सोने-चांदी-रत्नों के और (८) मिट्टी के ये आठ प्रकार के कलश थे। इन में एक एक प्रकार के कलश प्रत्येक इन्द्र के पास एक हजार आठ-एक हजार आठ थे, सभी प्रकार के कलश एक २ इन्द्र के पास आठ हजार चौसठ-आठ हजार चौसठ थे, अतः चौसठ इन्द्रों के सब मिल कर पाँच लाख, सोलह हजार, छयानवे कलश हुए। कलशों की इतनी बड़ी संख्या देखकर शक्र देवेन्द्र देवराज के मन में इस प्रकार का आध्यात्मिक, प्रार्थित, चिन्तित, कल्पित, मनोगत संकल्प अर्थात् विचार उत्पन्न
ત્યાર બાદ શાંતચિત્ત તે દેવ-દેવીએ આનંદના અતિરેકથી એટલાં બધાં એકાગ્રચિત્ત થઇ ગયાં કે ઘણું ભારે પવ ત પડે તે પણ તે દેવ-દેવીઓની સૃષ્ટિ સ્હેજ પણ અલાયમાન થાય નહીં.
त्यार माह (१) सोनानां, (२) यांहीनां (3) रत्नानां, (४) मिश्रित सोना-थांहीना, (५) सोना-रत्नानां (९) यांदी-रत्नानां, (७) सोना-यांही - रत्नानां, भने (८) भाटीनां खेभ प्रानां शतां तेमां प्रत्येक इन्द्रनी પાસે દરેક પ્રકારના એક હજાર આઠ કળશ હતાં. બધા પ્રકારના કળશે મળીને પ્રત્યેક ઈન્દ્રની પાસે આઠ હજાર ચૌસઠ કળશેા હતાં. તેથી ચાસઢ ઇન્દ્રોના મમાં મળીને 'એકદર પાંચ લાખ, સેળ હજાર, છન્નુ કળશ હતાં. કળશે।ની આટલી બધી મોટી સખ્યા જોઇને શક્ર દેવેન્દ્ર દેવરાજના મનમાં આ પ્રકારનેા આધ્યાત્મિક, પ્રાર્થિત, ચિન્તિત, કલ્પિત,
कल्प
मञ्जरी
टीका
देवप्रमोदाष्टविध
कलश
शक्रेन्द्र
चिन्ता
मेरुकम्पनवर्णनम्
॥ ४९ ॥
ww.jainelibrary.org.