________________
श्रीकल्प
कल्पमञ्जरी
टीका
मा देवप्रमोदा
यदयं प्रभुः बालः, पुनः शिरीषकुसुमसुकुमारः शिरीषाख्यपुष्पवत् अतिकोमलाङ्गोऽस्ति, कथमयम् एतावतां (५१६०९६) जलभृतानां जलपूर्णानां महाकलशानां महामहतीम् अतिविशालां जलधारां सहिष्यति ?' इति । एवंविधम् एतत्पकारक शक्रस्य-इन्द्रस्य आध्यात्मिकं पार्थितं चिन्तितं कल्पितं मनोगतं सङ्कल्पम् अतुलबलपराक्रम:अनुपमबलपराक्रमो भगवांस्तीर्थकरः अवधिना अवधिज्ञानोपयोगेन आभुज्य=ज्ञात्वा, तत्संशयनिवारणार्थम् इन्द्रसंदेहदूरीकरणार्थ स्वकपादाङ्गुष्ठाग्रेण=निजचरणाङ्गुष्ठाग्रभागेन सिंहासनस्य-सिंहासनाकारपरिणतमेरुपर्वतावयवस्य एकदेशम् एकभागं स्पृशति। ततः स्पर्शनानतरं खलु भगवंतस्तीर्थकरस्य अङ्गुष्ठाग्रस्पर्शमात्रेण 'महापुरुषाणां3 श्रेष्ठपुरुषाणां चरणस्पर्शन अहं पावन = पवित्रः संजातोऽस्मि'-इति कृत्वा इति ज्ञात्वा मेरुः हर्षित इव कम्पितुम् आरब्धः। अत्र कलशसंख्यायां धातकीखण्डादिज्यौतिषेन्द्रादिदेवकलशाविवक्षा बोध्येति ।।०६४॥ हुआ कि प्रभु बालक हैं, शिरीष पुष्प के समान अतिशय कोमल हैं। यह पांच लाख सोलह हजार छयानवे (५१६०९६) जल-भरे महाकलशो की अत्यन्त विशाल जलधारा को कैसे सह सकेंगे।
इस प्रकारके शक के आध्यात्मिक, प्रार्थित, चिन्तित, कल्पित, मनोगत संकल्प को. अतुल बल और अनुपम पराक्रम से सम्पन्न भगवान् तीर्थकर ने अवधिज्ञान से जान करके, उनके संशय को दूर करने के लिए, अपने पेर के अंगूठे के अग्रभाग से अपने आधारभूत (जिस पर वह विराजमान थे) मेरुपर्वत के अवयवरूप सिंहासन के एक भाग का स्पर्श किया। भगवान् तीर्थंकर के अंगूठे के अग्रभाग से स्पर्श करते ही 'महापुरुषों के चरण-स्पर्श से मैं पावन हो गया ऐसा जान कर मानों हर्ष के कारण मेरुपर्वत कापने लगा। यहां धातकीखण्ड आदिके ज्योतिषी देवेन्द्र आदि देवोंके कलशोकी विवक्षा नहीं की गयी है ॥सू०६४॥ મને ગત સંકલ્પ (વિચાર) ઉત્પન્ન થયે કે પ્રભુ બાળક છે, શિરીષ-પુષ્પના જેવાં અતિશય કેમળ છે. તેઓ આ પાંચ લાખ સેળ હજાર કનું (૫૧૬૦૯૬) જળપૂર્ણ મહાકળશેની અત્યંત વિશાળ જાધારને કેવી રીતે સહન કરી શકશે?
પ્રકારના શકના આધ્યાત્મિક, પ્રાર્થિત, ચિન્તિત, કલિપત, મને ગત સંક૯૫ને, અનુપમ બળ અને અનુપમ પરાક્રમવાળા ભગવાન તીર્થકરે અવધિજ્ઞાનથી જાણીને તેની શંકાને દૂર કરવા માટે, પિતાના પગના અંગુઠાના અગ્રભાગથી પિતાના આધારભૂત (જેના પર તેઓ વિરાજમાન હતાં) મેરુપર્વતના અવયવરૂપ સિંહાસનના એક ભાગને સ્પર્શ કર્યો. ભગવાન તીર્થંકરના અંગુઠાના અગ્રભાગને સ્પર્શ થતાં જ “મહાપુરુષોનાં ચરણ-સ્પર્શથી હું પાવન થઈ ગયે" એમ માનીને જાણે હર્ષને લીધે મેરુ પર્વત કંપવા લાગ્યા. અહિં ધાતકીખંડ આદિના यतिषी देवेन्द्र मा वाना शानी विक्षा ४२० नथी. (२०१४)
ष्टविध.
कलशर
चिन्तामेरुकम्पन
शक्रेन्द्र
वर्णनम्
॥५०॥
65
.jainelibrary.org