________________
श्रीकल्प
कल्प
सूत्रे
मञ्जरी
॥४८॥
टीका
अतिशयितः अलौकिया लोकोत्तरो जातः। तस्मिन् समये नितरां शान्तिरासीदिति दर्शयितुमाह-'तयायणं' इत्यादि।
___तदातनं तदा तस्मिन् काले भवं जातं, देवगणप्रमोदम्-देवानां गणस्य समूहस्य प्रमोद-हर्षम् , वागीश्वरी-सरस्वती अपि वक्तुं वर्णयितुम् अलं-समर्था नास्ति न विद्यते। देवास्तत्र अत्यन्तशान्ताः अतिशयितनिश्चलमनसो बभूवुः। यत्र-यस्मिन् देवगणशान्तिस्थले पतत्सूची-पतन्ती सूची शब्दायते शब्दं करोतिशब्दं कुर्यादित्यर्थः। ततः खलु ते शान्तचित्ता देवाश्च देव्यश्च हर्षोत्कर्षेण आनन्दाधिक्येन तथा तेन प्रकारेण एकतानमानसाः= एकाग्रमनसो जाताः, यथा येन प्रकारेण तस्मिन् समये तेषां शान्तचित्तानां देवानां दृष्टयः= नेत्राणि गिरिवरपतनेनापि-महापर्वतनिपतनेनापि लेशमात्रमपि-किश्चिदपि चलिताः चञ्चला न भवेयुः। हुआ। उस अवसर पर एकदम शांति थी, यह बतलाने के लिए कहते हैं
देवप्रमोदा
विधा “तयायणं देवगणप्पमोयं, वागीसरी नत्थि अलं पवत्तुं।
कलशअच्चंतसंता य हविंसु देवा, सदायई जत्थ पडतसूई ॥१॥"इति। अर्थात उस समय देवों के समूह को जो प्रमोद हुआ, उसका वर्णन करने में सरस्वती भी मेरुकम्पनसमर्थ नहीं है। वहाँ देव अत्यन्त ही शांत एकाग्रचित्त हो गये, इतने शान्त हो गये कि गिरती हुई मुई की
वर्णनम् भी आवाज आये विना न रहे। અવસરે તદ્દન શાન્તિ હતી, તે દર્શાવવા માટે કહે છે–
“तयायणं देवगणप्पमोयं, वागीसरी नत्थि अलं पवत्तुं । अचंतसंता य हविंसु देवा, सदायई जत्थ पडंतसूई ॥१॥ इति।
॥४८॥ એટલે કે તે સમયે દેવોના સમૂહને જે હર્ષ થયે તેનું વર્ણન કરવાને સરસ્વતી પણ સમર્થ નથી. ત્યાં તો દેવો એટલાં બધાં શાન્ત અને એકાગ્રચિત્ત થઈ ગયાં કે નીચે સોય પડે તો તેને અવાજ પણ સંભળાયા વિના રહે નહીં. તે
शक्रेन्द्र
चिन्ता
Sા