________________
श्रीकल्प
र तादिकं परिषहं सहिष्यते' इति कृत्वा च भगवतो गीर्वाणगगसमक्षम् अर्थधाम श्रीमहावीरेति नाम कृतम् ।।
ततः खलु शक्रो देवेन्द्रो देवराजः पश्च शक्ररूपाणि विकरोति । तत्र एकः शक्रः तीर्थकरं करतलसम्पुटेन गृह्णाति, एकः शक्रः पृष्ठतः आतपत्रं धरति, द्वौ शक्रौ उभयपार्ने चामरोत्क्षेपं कुरुतः, एकः शक्रो वज्रपाणिः पुरन्दरः पुरतः प्रवर्तते । ततः खलु स शक्रो देवेन्द्रो देवराजः चतुरशीत्या सामानिकसाहस्रीभिः यावत् अन्यैः भवनपति-व्यन्तर-ज्योतिपिक-वमानिकैः दे वैश्च देवीभिश्च सार्द्ध संपरितः सर्वद्धर्या यावत् महता रवेण तया उत्कृष्टया यावत् यत्रैव भगवतस्तीर्थकरस्य जन्मनगरं यत्रैव जन्मभवनं यत्रैव च तीर्थकरमाता
कल्पमञ्जरी टीका
!!५८।
के कारण, तथा 'यह भगवान, भविष्यत्-काल में घोर भय से भयानक अचेलता आदि बडे-बडे परीषहों को सहन करेंगे यह सोचकर, देवों के समूह के सामने भगवान् का गुणनिष्पन्न 'श्रीमहावीर' ऐसा नाम रक्खा।
तत्पश्चात् शक्र देवेन्द्र देवराजने पाँच शक के रूपों की विकुर्वणा की। एक शक्रने भगवान तीर्थकर को दोनों हाथों में लिया, एक शक्रने पीछे से छत्र किया, दो शक दोनों तरफ से चामर बीजने लगे, और एक पुरन्दर शक हाथ में वज्र लेकर आगे-आगे चलने लगे। तब वह शक्र देवेन्द्र देवराज चौराशी हजार सामानिक देवों के साथ, यावत् अन्य भवनपति, व्यन्तर, ज्योतिष्क तथा वैमानिक देवों और देवियों के साथ, उन सब से घिरे हुए, सब प्रकारकी ऋद्धि सहित, यावत् महान् घोष के साथ, उत्कृष्ट
अच्युतेन्द्रादिकृतभगया वद्भिषेक, बा शक्रेन्द्रस्य हे भगवन्नामकरणं, सर्व देवानुगतशक्रेन्द्रस्य त्रिशला
पार्वे
भगवस्थापन, सर्वदेवानां स्वस्वस्थानगमनम् .
પારખી લઈને, શકુન્દ્ર, તેમનું નામ દેના અગણિત સમૂહની વચ્ચે, ગુણનિષ્પન્ન “મહાવીર' એવું રાખ્યું.
ઉત્સવની ક્રિયા સંપૂર્ણ થયા બાદ, શક્રેન્દ્ર, પિતાના દેવશરીરની વિક્વણુ કરીને પાંચ કેન્દ્રો સર્યો. એક શકે, ભગવાનને પેતાની હથેળીમાં ઉપાડયા. બીજાએ ભગવાનના મસ્તક ઉપર છત્ર ધારણ કર્યું. ત્રીજાએ અને ચેથાએ બન્ને ખભા ઉપર ચામર વીંજવા માંડયા. પાંચમાં કેન્દ્ર હાથમાં વજ લઈ, ભગવાનની આગળ ચાલવા લાગ્યા.
આ પ્રમાણેના સરઘસ સાથે, શક્રેન્દ્રની સેવામાં, ચૌરાસી હજાર સામાનિક દે હતા. તથા ભવનપતિ,
વ્યન્તર, તિષિક, અને વૈમાનિક દે પિતાની સર્વોત્તમ રિદ્ધિ સાથે હાજર હતા. તે સર્વે આ સમારોહમાં JainEducatSER साथ यासतात.
॥५८॥
For Private & Personal Use Only
Sww.jainelibrary.org.