________________
श्रीकल्पसूत्रे
॥५६॥
Jain Education ma
इत्यादिना । हे अन् ! = हे जिन ! एतत् = मेरुकम्पनादिनिमित्तं ज्ञातं मया, हे अर्हन् ! एतद् विज्ञातं विशेषेण ज्ञातम्, हे अर्हन् ! एतत् परिज्ञातम् - परितः = सर्वथा ज्ञातम्, हे अर्हन् ! एतत् श्रुतम् = आकर्णितम्, हे अर्हन् ! एतत् अनुभूतं संप्रत्येव अनुभवविषयीकृतं यद् ये अर्हन्तः अतीताः = भूतकालीनाः, ये च अन्तः प्रत्युत्पन्नाः = वर्तमानाः, ये च अर्हन्तः आगमिष्यन्तः = भविष्यन्तस्ते अर्हन्तो भगवन्तः सर्वेऽपि अनन्तत्र लिकाः = अनन्तबलसम्पन्नाः अनन्तवीर्याः = अनन्तशक्तिसम्पन्ना अनन्तात्मबला वा, तथा - अनन्त पुरुषकारपराक्रमा भवन्ति - इति कृत्वा=इत्युत्वा अर्हन्तं भगवन्तं चरमतीर्थंकरं शक्रो वन्दते नमस्यति च वन्दित्वा नमस्यित्वा च निजापराधं= स्वापराधं क्षमयति ॥०६५ ||
मूलम् - तरणं सव्वे इंदा हरिस - बस - विसप्पमाण - हियया सन्विड्ढीए जाव महया रवेणं अच्चुदाईकमेण भगव तित्थयरं तित्थयराभिसेएणं अभिसिंर्विसु ।
तर पं सर्किदेण अणुत्रममहावीरया चंचियत्तणेण कंपियमेरुत्तणेण 'भीमभयभेरवं उरालं अवेलयाइयं कापने आदि का कारण मैं जान गया, हे भगवान् ! अच्छी तरह जान गया, और हे भगवान् ! पूरी तरह जान गया । हे भगवान् ! मैंने सुना है, हे भगवान ! मैंने अनुभव भी किया है कि जो अर्हन्त भगवन्त भूतकाल में हो चुके हैं, जो अर्हन्त भगवन्त वर्त्तमान कालमें हैं, और जो अर्हन्त भगवन्त भविष्य में होंगे, वे सभी अर्हन्त भगवान् शरीरसम्बन्धी अनन्त बल से सम्पन्न होते हैं, आत्मसम्बन्धी अनन्त शक्ति से युक्त होते हैं, तथा अनन्त पुरुषकारपराक्रम से युक्त होते हैं। ऐसा कह कर शक्र अन्त भगवान् को वन्दना करते हैं, नमस्कार करते हैं, वन्दना और नमस्कार करके अपना अपराध खमाते हैं || ६५॥
થઈને આ ઘડીભરના તાંડવનૃત્યમાં પેાતાની વીરતા દાખવી.
પોતાના જ દોષતુ આરાણુ કરી, ગળગળે હૈયે ભગવાન સામુ જોઈ, થયેલ અપરાધની માફી માગી, રષમુક્ત થયા. આમાં શક્રેન્દ્રના વિચારદેષ નથી, તેમજ તેની શ્રદ્ધામાં અપૂણુતા હતી તેમ પણ ન હતું; પરંતુ ભક્તા, આવાજ કોમળ હૈયાનાં ઘડાયેલાં હોય છે, તેથી પાતાની અપેક્ષાએ, ભગવાનના દુ:ખની ગણત્રી કરે છે, અને તે દુઃખના કપ જાતે અનુભવે છે, તે અનુભવતાં પ્રતિકાર કરવાના રસ્તા પણ ભાળી કાઢે છે. આ છે ભગવાનના વાત્સલ્યભાવવાળા ભક્તના શદ્ધ હ્રદયે ! (સ૦ ૯૫)
Personal Use Only
कल्प
मञ्जरी टीका
मेरुकम्पने
न त्रिभुवनस्थित जी
वानां भयं, शक्रेन्द्रस्य
चिन्ता,
क्रोधः,
कम्पकारणपरिज्ञानं,
क्षामणंच ।
॥५६॥
Photwww.jainelibrary.org.