________________
भीकल्पसूत्रे
मञ्जरी
WHERERANASE
“यत् खलु अयम् विशालो-महान् मेरुः अस्य=पुरोवर्तिनः कमलादपि कमलपुष्पापेक्षयाऽपि कोमलस्य मुकुमारस्य । बालकस्य बालवयोवर्तिनः प्रभोरुपरि पतिष्यति, ततः अस्य वालकस्य का दशा परिस्थितिभविष्यति ?, अहं च अस्य बालकस्य अम्बापित्रोः समीपे कथं केन प्रकारेण गमिष्यामि ? तथा किं कथयिष्यामि ? इति कृत्वा इति
कल्पचिन्तयित्वा शक्रन्द्र आर्तध्यानोपगतः आर्तध्यानावस्थितः सन् ध्यायति-चिन्तयति। ततः ‘केन एवं कृतम् ईदश उत्पातः कृतः' इति कृत्वा-इति मनसि चिन्तयित्वा शक्रो देवेन्द्रो देवराजः आशुरुतः अतिकुपितः मिसमिसायमानः
जाज्वल्यमानः कोपाग्निना-क्रोधरूपवहिना संज्वलितः मातः सन् अवधिम् अवधिज्ञानं प्रयुङ्क्ते । ततः अवधिज्ञानोपयोगानन्तरं खलु अवधिना अवधिज्ञानद्वारा निजदोषं विज्ञाय भगवतः तीर्थकरस्य पादमूले-चरणतले करतलपरिगृहीतं हस्ततलभृतं शिरस्यावत्त-शिरसि आवर्तः पदक्षिणतया भ्रामपं यस्य तं तथाविधम् अञ्जलि इस्त- ई मेरुकम्पनेद्वयसम्पुटं मस्तकेशी हत्वा-संस्थाप्य एवं वक्ष्यमाणं वचनम् अवादी-उक्तवान् , तद्वक्तव्यमाह-'णायमेयं' न त्रिभुवन
स्थितजीबालवयवाले प्रभु के ऊपर गिरे तो इनकी क्या दशा होगी ?, मैं इनके माता-पिता के समीप किस प्रकार जाऊँगा वानां भयं, और क्या कहूँगा ?। इस प्रकार विचार करके शक्रन्द्र आर्तध्यान-युक्त होकर चिन्ता में पड़ गये । तदनन्तर 'किसने
शक्रेन्द्रस्य ऐसा किया है-इस प्रकार का उत्पात मचाने वाला कौन है ?' यह सोचकर शक्र देवेन्द्र देवराज अतिकुपित हुए,
चिन्ता,
Ey क्रोधः, क्रोध की आग से प्रज्वलित हो गये । यह उत्पात करने वाला कौन है-यह जानने के लिये उन्होंने अवधिज्ञान
का कम्पकारणमें उपयोग लगाया, और अवधिज्ञान से अपना ही दोष जानकर भगवान् तीर्थकर के चरणों में शिर झुका कर, दोनों परिज्ञान, हाथ जोड़ कर मस्तक पर आवत्तयुक्त अंजलि करके, आगे कहे अनुसार कहा-हे भगवान् ! सुमेरु के क्षामणं च । કદાચ મેરુ પર્વતના શિખરને તે હું આડો હાથ દઇ ભગવાનના કમળ-બાળશરીર પર પડતાં, અટકાવી હતી
UA, ५ मे पति 10 ५sti हु, मानने वीत. भयावी Asla?, ने तमनी भाताने विमय शुसवाण भापीस?................. ....
આવા વિચારોથી તેમનું મન ઘેરાઈ ગયું, બુદ્ધિ અને વિચારશક્તિ કુંઠિત થઈ ગઈ, ને મૂઢ જેવા થઇ ગયા. અચાનક પિતાની દિવ્યશક્તિ “અવધિજ્ઞાનને વિચાર સુરી આવ્યો, ને તે શિકિતનો ક્ષણ એકમાં ઉપયોગ
કરતાં જણાવ્યું કે, આ સર્વના દુઃખને કર્તા હું છું. કારણ કે, અરિહર્તની અનંત શકિતમાં મારે વિશ્વાસ ડગમગી - ઉર્યો, તેથી જે ભગવાનની સહનશકિતમાં મને અપૂર્ણતા ભાસી. મને વિશ્વાસ પૂર્ણ કરવા સારું ભગવાને સ્વયં પ્રેરિત
w
ww.jainelibrary.org