________________
श्रीकल्पसूत्रे
॥५३॥
Jain Education
निजदोषं विज्ञाय भगवतस्तीर्थकरस्य पादमूले करतलपरिगृहीतं शिरस्याऽवर्त मस्तकें अञ्जलिं कृत्वा एवमेवादीव्-ज्ञातमेतत् अर्हन् ! विज्ञातमेतत् अर्हन् ! परिज्ञातमेतत् अर्हन् ! श्रुतमेतत् अर्हन् । अनुभूतमेतत् अर्हन् ! ये अतीताः, ये च प्रत्युत्पन्नाः, ये च आगमिष्यन्तोऽर्हन्तो भगवन्तस्ते सर्वेऽपि अनन्तबलिका अनन्तवीर्या अनन्तपुरुषकारपराक्रमा भवन्ति' इति कृत्वा वन्दते नमस्यति, वन्दित्वा नमस्यित्वा निजापराधं क्षमयति । ० ६५ ॥ टीका - ' जं समयं च णं ' इत्यादि । यस्मिन् समये च खलु मेरुः कम्पितुम् आरब्धः, तस्मिन् समये अग्नि से वह प्रज्वलित हो गये । उनने अवधिज्ञान का उपयोग लगाया। तब अवधिज्ञान से अपना ही दोष जान कर भगवान् तीर्थकर के चरण-मूल में दोनों हाथ जोड़ कर और मस्तक पर आवर्स एवं अंजलि करके वह इस प्रकार बोले- 'हे भगवन् ! मैंने जाना है, हे भगवन् ! मैंने अच्छी तरह जाना है, हे भगवन् ! मैंने खूब अच्छी तरह जाना है, हे भगवन्! मैंने सुना है, हे भगवन्! मैंने अनुभव भी कर लिया है, कि जो अन्त भगवन् aata काल में हो चुके हैं, जो अर्हन्त भगवान् वर्त्तमान में हैं, और जो अर्हन्त भगवान् भविष्य में होंगे, वे सभी अनन्तबली, अनन्तवीर्यवान्, अनन्त पुरुषकार - पराक्रम के धनी होते हैं।' इस प्रकार बोल कर उनने वन्दना की, नमस्कार किया, वन्दना - नमस्कार करके अपने अपराध को खमाया ।। ०६५ ।। टीका का अर्थ - 'जं समयं च णं' इत्यादि । जिस समय सुमेरु पर्वत कम्पायमान हुआ, उस समय सारी की सारी पृथ्वी काँप उठी। समुद्र क्षुब्ध हो गया। पर्वतों के शिखर गिरने लगे । कापती पृथ्वी,
શરીર બળવા લાગ્યું. બળતરા થતાં તેણે અવિધજ્ઞાનના ઉપયાગ મૂક્યા, તેમાં તેમને સ` હકીકત વિદિત થઈ, ને પોતાના દોષ જણાતાં, બે હાથ જોડી, માથે અંજલી ધરી, ભગવાન પાસે ગળગળા-હૃદયે ખેલવા લાગ્યા કે “ કે ભગવન્ત! હું સ* જાણી ચુકયા, સારી રીતે મને સવ' સમજાયું, મેં સાંભળ્યુ' છે અને અત્યારે અનુભવ પણ કરી લીધા છે કે અતીત, વર્તમાન અને ભાવી કાળના અહંન્ત ભગવાનો, અનંત વીર્યવાન, અનત પુરુષાકારના ધણી, અને અત'તપરાક્રમી હેાય છે. આવા પ્રકારનું કથન નમ્રભાવે પ્રગટ કરી, શક્રેન્દ્રે ભગવાનને વંદન-નમસ્કાર કરી, થયેલ અપરાધની માફી માગી. (સૂ૦ ૬૫)
अर्थ-जं समयं च णं' इत्याहि भेरु पर्वत
बेोउने भवरी दे तेवी होवाथी, ते स भार्ड, पडोजा भने याधमां સપૂર્ણ રીતે વિસ્તૃત છે, આથી તેના કપનના સ્પશ ત્રણે લેકમાં અનુભવાયા. ''પનના લીધે, ધરતી પણ ધણુ
SELECT
कल्पे
मञ्जरी
टीका
मेरुकम्प - नेन त्रिभु
वनस्थित
जीवानां
भयं,
शक्रेन्द्रस्य
चिन्ता,
क्रोधः,
कम्पकारणपरिज्ञानं
क्षामणं च ।
॥५३॥
ww.jainelibrary.org.