________________
श्रीकल्प
षण्णवत्य-धिक-पोडशसहस्र-संयुतानि पञ्च लक्षाणि कलशानां दृष्ट्वा शक्रस्य देवेन्द्रस्य देवराजस्य अयमेतद्रूप: आध्यात्मिकः १, प्रार्थितः २, चिन्तितः ३, कल्पितः ४, मनोगतः ५ संकल्पः समुदपद्यत-"यदयं बालशिरीषकुसुमसुकुमारः प्रभुः एतावतां जलसंभृतानां महाकलशानां महामहती जलधारां कथं सहिष्यते" इति। एवंविधं शक्रस्य आध्यात्मिकम् ५ अवधिना आभुज्य तत्संशयनिवारणार्थम् अतुलबलपराक्रमो भगवान् तीर्थकरः सकपादाङ्गुष्ठाग्रेण सिंहासनस्यैकदेशं स्पृशति। ततः खलु भगवतस्तीर्थकरस्य अङ्गुष्ठाग्रस्पर्शमात्रेण मेरु: 'महापुरुषाणां चरणस्पर्शन अहं पावनो जातोऽस्मि" इति कृत्वा हर्पित इव कम्पितुमारब्धः ॥मू०६४॥
टीका-'सेणं कालेणं' इत्यादि । तस्मिन् काले तस्मिन् समये देवप्रमोद: देवानां हर्षः अतीव
कल्प. मञ्जरी
सूत्रे ॥४७॥
टीका
देवप्रमोदाविध
कलश
आध्यात्मिक, प्रार्थित, चिन्तित, कल्पित, मनोगत संकल्प उत्पन्न हुआ कि शिरीष के कुसुम के समान सुकुमार यह शिशु भगवान् इतने जलपूर्ण महाकलशों की अत्यन्त विशाल जलधारा को किस प्रकार सहेंगे?
शक्र के इस प्रकार पांचों प्रकार के विचार अवधिज्ञान से जान कर, उनकी शंकाको दर करने के लिए, अतुल बल और पराक्रम वाले तीर्थकर भगवान्ने अपने पैर के अंगूठे के अग्रभाग से सिंहासन के एक भाग का स्पर्श किया, तब भगवान् तीर्थकरके अंगूठे के स्पर्शमात्र से मेरु पर्वत काँपने लगा, मानो 'महापुरुषों के चरणस्पर्स से मैं पावन हो गया ऐसा सोचकर हर्ष से हिलने लगा हो ॥०६४॥
टीका का अर्थ--'तए णं' इत्यादि। उस काल और उस समय में देवो को अतीव लोकोत्तर आनन्द
शक्रेन्द्रचिन्ता
मेरुकम्पनवर्णनम्
જોઈને દેવેન્દ્ર દેવરાજ શક્રને એવો આધ્યાત્મિક, પ્રાર્થિત, ચિતિત, કપિત, મનોગત સંકલ્પ ઉત્પન્ન થયે કે શિરીષના કૂલ જેવો સુકુમાર આ બાળક (ભગવાન) આટલાં બધાં, જળથી ભરેલાં મહાકળની અત્યંત વિશાળ જળધારાને કેવી રીતે સહન કરી શકશે? ચક્રના આ પ્રકારના પાંચ વિચારોને અવધિજ્ઞાનથી જાણીને તેની શંકાનું નિવારણ કરવા માટે, અપાર બળ અને પરાક્રમવાળાં તીર્થકર ભગવાને પિતાના પગના અંગુઠાના અગ્રભાગથી સિંહાસનના એક ભાગને સ્પર્શ કર્યો. ત્યારે ભગવાન તીર્થંકરના અંગુઠાના સ્પર્શ માત્રથી જ મેરુ પર્વત કંપવા લાગે. જશે “મહાપુરુષોનાં ચરણ સ્પર્શથી હું પાવન થઈ ગયો” -એમ ધારીને હર્ષથી ડોલવા લાગ્યો (સૂ૦૬૪). .. मथ-तण कालेणं' त्यालित आणे भने त समये वोन भत्योत्तर भान थयो. तारे
॥४७॥
For Private & Personal Use Only
E
d
www.jainelibrary.org.