________________
श्रीकल्पसूत्रे
॥४१॥
स्थिताः वर्तमानाः पाण्डुकम्बला - तिपाण्डुकम्बला-रक्तकम्बला-तिरक्तकम्बलाभिधानाः - पूर्वदिशि पाण्डुकम्बला, दक्षिणदिशि अतिपाण्डुकम्बला, पश्चिमदिशि रक्तकम्बला, उत्तरदिशि अतिरक्तकम्बला चेति चतस्रोऽभिषेकशिला वर्तन्ते, तासु=तासां मध्ये यत्रैत्र = दक्षिणदिशि अतिपाण्डुकम्बलशिला, तथा यत्रैव च अभिषेकसिंहासनं तत्रैव उपागच्छति, उपागत्य तस्मिन् अभिषेकके सिंहासने सर्वलोकसहायक - सकललोकोपकारकं त्रिभुवननायकं = त्रिलोकीनाथं स्वके=निजे अङ्कपर्यङ्के = क्रोडरूपे पल्यङ्के अभ्यास्य = उपवेश्य पूर्वाभिमुखः संनिषण्णः = उपविष्टः ॥मू० ६२॥
मूलम् -- तए णं तेसट्टीवि इंदा नियनिय - परिवार - परिवुडा तत्थ सयस्यासणे ठिया । तरणं सव्वे देवाय देवीओ य एगओ मिलित्ता सबसयकज्जपवत्ता सव्बिडूढीए सब्वज्जुईए सव्ववलेण सव्वसमुदपणं सव्वसंभ्रमेणं सव्वारोदेहिं सव्त्र- पुप्फ-गंध-मल्ला-लंकार - विभूसाए सव्य-दिव्य - तुडिय-निनादेणं महयाए इड्ढी ए महया हिययोल्लासेणं महया रवेणं एवं महं तित्थयरजम्माभिसेयं काउं इंदस्स आणं अभिकखेति ।
जं समयं च णं भगवत्र तित्थयरस्स जम्माभिसेओ भविस्सइ-ति णायं तं समयं च णं देवगणो तिसिओ जलं पाउमित्र, जम्मदीणो इहसिद्धिं लधुमित्र, रोगी आरोग्गं पत्तुमित्र, निराधारी आधारमवतुमिव, भसरण सरणं पत्तुमिव विमलं पहुमुहकमलं लोयणगोयरीकाउं नितंतुकंठियसंतो आसि ॥०६३॥
क्रम से विद्यमान चार अभिषेक शिलाएँ हैं-अर्थात् १-पूर्व में पाण्डुकम्बला, २- दक्षिण में अतिपाण्डुकम्बला, ३ - पश्चिम में रक्तकम्बला, और ४- उत्तर में अतिरक्तकम्बला शिला है। इन चारों में से जहाँ अभिषेक-सिंहासन है वहाँ पहुँचे, पहुँच कर उस अभिषेक - सिंहासन पर सकल लोक के उपकारक और त्रिलोकी are तीर्थंकर को अपनी गोवरूप पलंग में विठला कर स्वयं पूर्व दिशा की ओर मुख करके बैठ गये || सू०६२||
અનેલી, 'ચન્દ્રાકારની પૂર્વ, દક્ષિણ, પશ્ચિમ અને ઉત્તરમાં અનુક્રમે વિદ્યમાન ચાર અભિષેકશિલાઓ છે, એટલે કે (1) पूर्व पांडुम्सा, (२) क्षिषुभां अतियांडुम्म्मला, (3) पश्चिममा तम्म्णा भने (४) उत्तरमां આંતિરકતક ખલા શિલા છે. એ ચારેમાંથી જ્યાં દક્ષિણ દિશાની સ્મૃતિપાંડુકમ્મલા શિલા છે અને જયાં અભિષેક-સિંહાસન છે, ત્યાં પહોંચ્યાં. ત્યાં પહોંચીને તે અભિષેક-સિ'હાસન પર સકળ લેાકના ઉપકારક, અને ત્રિલેાકના નાથ તીર્થંકરને Jain Educate पोताना मोजा इयी यागमां साडीने पोते पूर्व-हिशानी तर भुरीने बेसी जय. (सू०१२)
Lucincode Tr
कल्प
मञ्जरी टीका
भगवन्तं क्रोडे कृत्वा
शक्रस्या
भिषेक
सिंहासने
समुपवे
शनम्
॥४१॥
www.jainelibrary.org