________________
श्रीकल्प
॥३७॥
णमनात्
यथा घटपटादिप्रकाशकत्वं तथा जिनस्य सदसद्वस्तुप्रकाशकत्वाद् नेत्ररूपत्वम्, तथा सर्वजगज्जीववत्सलस्य= सकलभुवनवर्तिप्राणिनां पुत्रवत् परिपालकस्य, तथा - हितकारक मार्ग- देशिक- विभु-वागृद्धिमभोः - हितकारको मार्गो = मोक्षमार्गः - सम्यग्ज्ञानदर्शनचारित्ररूपः, तस्य देशिका = उपदेशिका, तथा विभ्वी = सर्वभाषास्वरूपेण परिसर्वव्यापिनी —-सकलश्रोतृजनहृदयसंक्रान्ततात्पर्यार्था, एवंविधा या बागृद्धिः = वाक्संपत्, तस्याः प्रभुः = स्वामी स्य, सातिशयवचनलब्धिकस्येत्यर्थः ; 'वि' शब्दस्य मूले परनिपातः प्राकृतत्वात् ; तथा जिनस्य = रागद्वेषजयिनः ज्ञानिनः = सातिशयज्ञानवतः, नायकस्य = धर्मवरचक्रवर्त्तिनः, बुद्धस्य = ज्ञाततत्वस्य, बोधकस्य=भविजनबोधदायकस्य, तथा- सर्वलोकनाथस्य= सर्वलोकस्वामिनः - बोधिवीजाऽऽधान-संरक्षणाभ्यां योगक्षेमकारित्वात्, तथा - निर्ममस्य = ममतारहितस्य, तथा प्रवरकुलसमुद्भवस्य-प्रवरं श्रेष्ठं यत् कुलं-सिद्धार्थक्षत्रिय वंशः, तत्र समुद्भवस्य = उत्पन्नस्य, जात्या क्षत्रियस्य = क्षत्रियवर्णस्य पुनः लोकोत्तमस्य लोकेषु = सर्वजनेषु मध्ये उत्तमस्य= श्रेष्ठस्य जनन्यसि, तत् = तस्माद्धेतोः धन्याऽसि तथा कृतार्थाऽसि = कृतकृत्याऽसि, इत्येवं भगवन्मातरं त्रिशलां का प्रकाशक है, उसी प्रकार जिनदेव सत्-असत् वस्तु के प्रकाशक हैं, अतएव चक्षु के सदृश, समस्त - संसारवर्त्ती जीवों का पुत्र के समान पालन करने वाले, सम्यग्ज्ञान- दर्शन - चारित्र रूप हितकारक मोक्षमार्ग का प्रकाश करने वाली तथा समस्त भाषाओं के रूप में परिणत होनेवाली होने से सर्वव्यापिनी वचन - लब्धि के स्वामी, अर्थात् अतिशय-युक्त वचन - ऋद्धि के धारक, राग-द्वेष के विजेता, सातिशय ज्ञान के धारक, धर्मवरचक्रवर्ती, तच्चों के ज्ञाता, भव्य जनों को बोध देने वाले, बोधिवीज (सम्यत्तव) को देने और रक्षण करने वाले, अतः योगक्षेमकर होने से समस्त लोक के नाथ, ममत्र से रहित, सिद्धार्थ क्षत्रिय के श्रेष्ठ कुल में उत्पन्न होने वाले, जाति (वर्ण) से क्षत्रिय और समस्त जनों में उत्तम (भगवान्) की माता हो ! इस कारण तुम धन्य हो, कृतार्थ हो !"
સત્–મસત્ વસ્તુના પ્રકાશક છે, તેથી ચક્ષુનાં જેવાં, સમસ્ત સ'સારવતી જીવાનુ' પુત્રની જેમ પાલન કરનારાં, સમ્યગ્ જ્ઞાન-દર્શન-ચારિત્ર રૂપ હિતકારી મેાક્ષમાના પ્રકાશ કરનારી તથા સમસ્ત ભાષાઓનાં રૂપે પરિણત થનારી હોવાથી સČવ્યાપી વચનલબ્ધિના સ્વામી, એટલે કે અતિશય યુકત વચન–લધિના ધારક, રાગદ્વેષના વિજેતા, અતિશય જ્ઞાનના ધારક, ધર્મવરચક્રવતી, તરવાના જાણકાર, ભન્ય જનાને એધ દેનાર, એધિબીજ (સમ્યકત્વ) નાં દેનાર અને રક્ષક, ક્ષેમકર હાવાથી સમસ્ત લેાકના નાથ, મમત્વથી રહિત, સિદ્ધા ક્ષત્રિયના શ્રેષ્ઠ કુળમાં ઉત્પન્ન Jain Educataनार, लति (बलु) थी क्षत्रिय, भने समस्त पुरुषोभ उत्तम (भगवान) नी भाता छो तेथी धन्य छो, तार्थ छो. "
SALECHOTE
कल्प
मञ्जरी टीका
भगवज्ज
न्मोत्सवं
कर्तुकामस्य
शक्रस्य
तमादाय
गमनम्
॥३७॥
www.jainelibrary.org