________________
वन्दित्वा स्तुत्वा च स्वाभिप्रायमिन्द्रः प्रकटयति-"अहणं" इत्यादिना, अहं खलु देवानुप्रिये ! भगवतस्तीर्थकरस्य जन्ममहिमानं-जन्मोत्सवं करिष्यामि, तत्तस्मात् हेतोः युष्माभिः नो भेतव्यम् भयं न कर्तव्यम्, इति कृत्वा इति उक्त्वा अवस्वापनी स्वपनकरणी निद्रां ददाति, दत्त्वा पञ्चपञ्चसंख्यकानि शक्ररूपाणि विकरोति= वैक्रियशक्त्योत्पादयति, तत्र तेषु पञ्चसु शक्ररूपेषु मध्ये एकः शक्रः इन्द्रो भगवन्तं तीर्थकरं कोमलेनन्मृदुना करतलसम्पुटेन=हस्ततलरूपसम्पुटेन गृह्णाति-धारयति १, तथा एक अन्यो द्वितीयः शक्रः पृष्ठतः पृष्ठपदेशे धवलिमजितमरालपत्रं-धवलिम्ना श्वेतत्वेन जितं मरालपत्रं इंसपक्षो येन तादृशम् आतपत्र छत्रं धरति २, द्वौ शक्रौ उभयो भगवतो द्वयोमदक्षिणयोः पार्श्वयोः चामरोत्क्षेपंचामरोद्वीजनं कुरुतः ४, एकापञ्चमः पुरन्दरः शक्रः वज्रपाणिः वज्रहस्तः सन् भगवतस्तीर्थकरस्य रक्षार्थ पुरतः भगवतोऽग्रे प्रवर्तते प्रचलति ।मु०६१॥
___ इस प्रकार भगवान की माता त्रिशला को बन्दना करके तथा स्तुति करके इन्द्र अपने अन्तिम अभिप्राय को प्रकट करते हैं-'हे देवानुपिये! मैं भगवान् तीर्थकर का जन्ममहोत्सव करूँगा, अतः आप भय न करें।
इस प्रकार कह कर इन्द्रने उन्हें अवस्वापनी निद्रा में सुला दिया। फिर पाँच शक्र के रूपों की विक्रिया की, अर्थात् वैक्रिय शक्ति से अपने पाँच रूप बनाये। उन पांच इन्द्रो में से एक ने भगवान् तीर्थकर को अपने मृदुल करसम्पुट में ग्रहण किया, एकने अपनी श्वेतता से हंस के पंव को भी जीतने वाला छत्र धारण किया। दो इन्द्र भगवान् के दोनों पसवाडों में चामर बींजने लगे। एक पुरन्दर इन्द्र हाथ में वज्र लेकर भगवान् तीर्थंकर की रक्षा के लिए आगे-आगे चले ।।०६१॥
भगवज्जमोस कर्तुकामस्य शक्रस्य तमादाय गमनम्
આ પ્રમાણે ભગવાનની માતા ત્રિશલાને વન્દના તથા સ્તુતિ કરીને ઈન્દ્ર પિતાનો અંતિમ આશય કહે છે – " वानुप्रिये! हुमपान तीथ ४२नो जन्म-भत्स शश, तो मा५ । भा."
આ પ્રમાણે કહીને ઈન્દ્ર તેમને અવસ્થાપની નિદ્રામાં પિઢાડી દીધાં. પછી વૈયિશકિતથી પિતાનાં પાંચ રૂપ બનાવ્યાં. તે પાંચ ઇન્દ્રોમાંથી એકે ભગવાન તીર્થકરને પિતાનાં કમળ કરસમ્પટમાં ઉપાડી લીધાં, એકે શ્વેતતામાં કિઈ હંસની પાંખને પણ મહાત કરનાર છત્ર ધારણ કર્યું, બે ઈન્દ્ર ભગવાનને બને પડખે ચામર ઢાળવાં લાગ્યાં. એક
પુરન્દર ઈન્દ્ર હાથમાં વજ લઈને ભગવાન તીર્થંકરનાં રક્ષણને માટે આગળ-આગળ ચાલવા લાગ્યો (સૂ૦૬૧)
॥३८॥
Endow.jainelibrary.org.