________________
कल्प
श्रीकल्प
मूत्रे ॥३६॥
मञ्जरी
टीका
करोति, कृत्वा भगवतस्तीर्थकरस्य जन्मभवनस्य उत्तरपौरस्त्ये = उत्तरपूर्वान्तराले दिग्भागे ईशानकोणे चतुरङ्गुलम् अङ्गुलिचतुष्टयम् असम्प्राप्ते-अस्पृष्टे धरणितले भूतले, तद् दिव्यं यानविमानं स्थापयित्वा यत्रैव भगवास्तीर्थकरस्तीर्थकरमाता च तत्रैव उपागच्छति, उपागम्य विकृत्वः आदक्षिणप्रदक्षिणं करोति, कृत्वा आलोके एव-दर्शनमात्रे सति प्रणामचन्दनं करोति, कृत्वा करतलपरिगृहीतं= हस्ततलपरिधृतं शिरस्याऽऽवर्त मस्तकेऽञ्जलिं कृत्वा चैवमवादी-हे रत्नकुक्षिधारिके !-रत्नं भगवद्रूपं कुक्षौ धरतीति तत्संबुद्धौ, तथा-हे जगत्मदीपदीपिके-जगत्मदीप: जगत्प्रकाशको भगवान्-तस्य दीपिके जन्मदत्वेन प्रकाशिके ! ते-तुभ्यं नमो-नमस्कारः अस्तु भवतु, त्वं यत्-यस्माद् हेतोः सर्वजगन्मङ्गलस्य-सर्वेषां जगतां त्रयाणां लोकानां मङ्गलस्य मङ्गलस्वरूपस्य, पुनः सर्वजीवचक्षुभूतस्य सकलजीवनेत्रस्वरूपस्य-चक्षुषो दक्षिणपाच से घूमना आरंभ करके दक्षिणपार्च में ही जाकर ठहरे। इस प्रकार प्रदक्षिणा करके भगवान् तीर्थकर के जन्मभवन के ईशानकोण में भूमितल से चार अंगुल ऊपर उस यानविमान को ठहराया। ठहरा कर जहाँ भगवान् तीर्थकर और तीर्थकर की माता थीं, वहाँ आये। आकर तीन बार प्रदक्षिणा की
और दर्शन होते. ही प्रणाम किया। प्रणाम करके दोनों हाथों को जोड़ कर सिर पर आवर्त और अंजलि करके इस प्रकार कहा
'हे रत्नकुक्षिधारिके! अर्थात् कुंव में भगवान्-रूपी रत्न को धारण करने वाली! हे जगत्प्रदीपदीपिके! अर्थात् जगत् के प्रकाशक भगवान् को जन्म देकर प्रकाश में लाने वाली! तुम्हें नमस्कार हो, क्यों कि तुम तीनों लोकों के लिए मंगलस्वरूप, सब जीवों के नेत्र के समान, अर्थात्-जैसे नेत्र घटपट आदि
भगवज्जन्मोत्सवं कत्तुकामस्य शक्रस्य तमादाया गमनम्
જન્મભવનના ઈશાન કેણમાં ભૂમિતળથી ચાર આંગળ ઊંચે તે વિમાનને ઉભું રાખ્યું. પછી જ્યાં ભગવાન તીર્થંકર અને તેમના માતા હતાં ત્યાં તે આવ્યા. આવીને ત્રણ વાર પ્રદક્ષિણા કરી અને દર્શન થતાં જ પ્રણામ કર્યા, - પ્રણામ કરીને બન્ને હાથ જોડીને મસ્તક પર આવતું અને અંજલિ કરીને આ પ્રમાણે કહ્યું –
હે રત્ન કુક્ષિધારિકે ! એટલે કે કૂખમાં ભગવાન રૂપી રત્નને ધારણ કરનારી ! હે જગપ્રદીપદીપિકે ! એટલે કે જગતનાં પ્રકાશક ભગવાનને જન્મ આપીને પ્રકાશમાં લાવનારી! તમને નમસ્કાર છે, કારણ કે તમે ત્રણે પર લેકને માટે મંગળસ્વરૂપ, સઘળા જીનાં નેત્ર સમાન, જેમ નેત્ર ઘટ-પટ આદિના પ્રકાશક છે એજ રીતે જિનદેવ છે
॥३६॥
Jain Education
tonal
Editvw.jainelibrary.org.