Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका सू० १३ वैतढयपर्वतस्य पूर्वपश्चि मे गुफाद्वयवर्णनम्
वज्रमय पटावघाटिते- वज्ररत्नमयक पाटाभ्यामवघाटिते- आच्छादिते, अतएव 'जमलजुयलकवाडघणदुप्पवेसाओ' यमलयुगलकपाटघनदुष्प्रवेशे यमलानि समस्थितानि युगलानि - युग्मानि धनानि निश्छिद्राणि च यानि कपाटानि तैः दुष्प्रवेशे कष्टेन प्रवेशा पुनः कीदृशे ? 'निच्चधयारतिमिस्साओ' नित्यान्धकारतमित्रे नित्यं सदा अन्धं सतोरप्यायतलोचनयोः प्रवेशकजनं निश्चक्षुषमिव करोतीति अन्धकारं तादृशं तमिस्रं - तिमिरं यत्र ते तथ:- सदा निविडान्धकारयुक्ते, तादृशत्वे हेतुमाह-ववगयगहचंदसूर णक्खत्त जोइस पढाओ' व्यपगतग्रहचन्द्रसूर्य नक्षत्रज्योतिः पथे - व्यपगतं निर्गत ग्रहचन्द्रसूर्य नक्षत्राणां ज्योतिः प्रकाश यस्मात् स व्यपगत ग्रहचन्द्रसूर्य नक्षत्रज्योतिः, तादृशः पन्था ययोस्ते तथा यद्वाTarत्यादि प्राकृतस्य " व्यपगत ग्रहचन्द्र सूर्यनक्षत्र ज्योतिः प्रभे" इतिच्छाया, व्यप गता निर्गता ग्रह चन्द्रसूर्यनक्षत्र ज्योतिः प्रभा यतस्ते तथा । तत्र ज्योतिष्पदेन वह्ने ग्रहणम्, ग्रहपदेनैव चन्द्रसूर्ययोरपि ग्रहणसम्भवे पुनस्तयोरुपादानं गोबलीवर्द्दन्यायेन प्रकर्षद्योतना - र्थम् 'जाव' यावत् - यावत्पदेन - ' अच्छ लक्षणे लष्टे मृष्टे नीरजसौ निर्मले निष्पङ्के निष्कङ्कटच्छाये सप्रभे समरीचिके सोद्योते प्रासादीये दर्शनीये अभिरूपे" इत्येषां पदानां संग्रहो बोध्यः, तथा 'पडिरूवाओ' प्रतिरूपे अच्छादि प्रतिरूपपर्यन्तपदानां व्याख्या चतुर्थसूत्रतो बोध्या । अथ तद्गुहाद्वयं नामतो दर्शयति, 'तं जहा ' तद्यथा 'तमिस्सगुहाचेव खंडप्पवायगुहाचेब' तमिस्रगुहा चैव खण्डप्रपातगुहा चैवेति ।
1
'तत्थ णं' तत्र - तयोर्गुहयोः प्रत्येकमेक एको देव इति संकलनया 'दो देवा' द्वौ देवौ परिवसतः इति वक्ष्यमाणेनान्वयः । तौ च कीदृशौ ? इति जिज्ञासायामाह - 'महिड्डिया' इस तरह से जुडे रहते हैं कि जिनकी वजह से उनमें प्रवेश पाना बडे कष्ट से होता है. इनमें सदा ऐसा गाढ अन्धकार रहता है कि वह प्रवेशक जन को निश्चक्षुष जन की तरह कर देता है अर्थात् ये निविड अन्धकार से युक्त रहती है क्यो कि ग्रह, चन्द्र सूर्य एवं नक्षत्र इनका वहां प्रकाश तक नहीं पहुंचता है ये दोनों गुफाएं अच्छ से लेकर प्रतिरूप तक के विशेषणों वाली हैं इन गुफाओं के नाम " तमिस्सगुहा चेव खंडप्पवायगुहाचेव" तमिस्र गुहा और खंडप्रपात - गुहा हैं ।
" तत्थ णं दो देवा महिढिया महज्जुईया महाबला, महायसा, महासोक्खा, महाणुभागा पलिओ मईया परिवसंति" इन प्रत्येक गुफामें दो देव रहते हैं. ये विमान परिवार आदि पडिरूवाओ" मेमांथी हरे हरेउनी अया - योगन भेटसी छे । जन्ने વજ્રમય કપાટોથી આચ્છાદિત રહે છે તેમજ એ કવાટે પરસ્પર આ રીતે સયુકત થયેલા છે કે જેથી તેમાં પ્રવિષ્ટ થવું બહુજ દુષ્કર કાય છે. એમાં ગ ઢ અંધકાર વ્યાપ્ત છે તેથી એમાં પ્રવિષ્ટ જનને તે ચક્ષુવિહીનની જેમ બનાવી દે છે. એટલે કે એ નિબિડ અંધકાર પૂર્ણ રહે છે. કેમકે ગ્રહ, ચંદ્ર. સૂર્ય, તેમજ નક્ષત્રોના ત્યાં પ્રકાશ પહોંચને નથી. એ બન્ને ગુફાઓ अच्छथी भांडीने प्रति ३५ सुधीना विशेषोयी युक्त छे से गुझयाना नाम 'तमिस्स गुहा
खंडवा गुहा चेव" तमिस्र गुझे मने जड प्रपात गुझे छे.
तत्थण दो देवा महिढिया महज्जुईया महाबला महायसा, महासोक्खा, महाणुभागा
Jain Education International
For Private & Personal Use Only
८५
www.jainelibrary.org