Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

Previous | Next

Page 951
________________ प्रकाशिका टीका तु.३ वक्षस्कारः सू० ३१ भरतराशः राज्याभिषेकविषयकनिरूपणम् ९३७ पयोगि श्रवणादि त्रयोदश नक्षत्राणामन्यतरत् उक्तञ्च" अभिषिक्तो महीपालः श्रुति ज्येष्ठो लघुघुवैः । मृगानुराधा पौष्णैश्च चिरं शास्ति वसुन्धराम्। १ । इति मुहूर्त्तः अभिषेकोत्तनक्षत्र समानदेवत इति तस्मिन् उत्तरप्रौष्ठपदाविजये - उत्तर प्रौष्ठपदा उत्तरभाद्रपदा नक्षत्रं तस्य विजयो नाम मुहूर्त्तः अभिजिदाह्वयः क्षण तस्मिन् अयं भावः- मुहूर्त्तापरपर्यायः पञ्चदशक्षणात्मके दिवसेऽष्टमक्षणः, तल्लक्षण चेदं ज्योतिः शास्त्रे प्रसिद्धम् द्वौयामौ घटिका न्यूनौ द्वौ यामौ घटिकाऽधिकौ । विजयोनाम योगोऽयं सर्वकार्यप्रसाधकः ॥१॥ त तस्तैः पूर्वोक्तैः स्वाभाविकै रुचरवैक्रियैश्च वरकमलप्रतिष्ठानैः वरकमले प्रतिष्ठानं स्थिति येषां ते तथा भूतास्तैः अष्ट सहस्रघटैरितिगम्यं पुनः कीदृशैः सुरभि वरवारिप्रतिपूर्णैः श्रेष्ठसुगन्धिजलव्याप्तैः यावद् महता महता गरीयसा राज्याभिषेकेण अभिषिश्चन्ति अ हैं उनमें से कोई एक नक्षत्र का होना ही शुभ नक्षत्र कहा गया है. उक्तंच अभिषिक्तो महीपालः श्रुति ज्येष्ठालघुधुवैः । मृगानुराधा पौष्णैश्च चिरं शास्ति वसुन्धराम् ॥ १ ॥ अभिषेक के समय उक्त नक्षत्रों का समान देवता वाले होना-यह मुहूर्त कहा गया उत्तर प्रोष्ठपदा विजय का तात्पर्य है उत्तरभाद्रपदा नक्षत्र का विजय- अभिजितनामका क्षण में 'यह अभिषेक किया गया तात्पर्य यह है दिन पञ्चदशक्षणात्मक दिवस होता है इसमें अष्टम क्षणरूप मुहूर्त होता है. उसका लक्षण ज्योतिशशास्त्र - में ऐसा कहा गया है द्वौ यमौ घटिकान्यनौ द्वौ यामौ घटिकाधिको विजयोनाम योगोऽयं सर्वकार्य प्रसाधकः ॥ १ ॥ ઉત્તર નક્ષત્રો છે, भरत महाराजा का जो राज्याभिषेक किया गया वह सुरभिजल से परिपूर्ण हुए स्वाभाविक कलशों द्वारा तथा उत्तरविक्रिया से देवों ने जिन्हें विकुर्वित किया है. ऐसे ऐसे कलशों द्वारा किया गया । ये कलश श्रेष्ठ कमलों के ऊपर स्थापित किये हुए थे तथा संख्या में १००८, थे. यह अभिषेक साधारण रूप से करने में नहीं आया किन्तु बड़े भारी ठाठ बाट से ही करने વગેરેથી ભિન્ન રહિત-હાય છે. રાજ્યમાં અભિષેક ચાગ્યજે શ્રવણ આદિ તેમનામાંથી કઇ એક નક્ષત્ર હાય તે જ શુમ કહેવાયછે. ઉક્ત ચअभिषिक्तो महीपालः श्रुतिज्येष्ठ लघु ध्रुवेः । मृगानुराधा पौष्णैश्च चिरशास्ति वसुन्धराम् ॥ १०॥ અભિષેક વખતે ઉક્ત નક્ષત્રના સમાન દેવતાવાળા થવુ એ મુહૂત કહેવામાં આવે છે. ઉત્તર પ્રૌષ્ઠાના વિજયનુ તાપ છે, ઉત્તરભાદ્રપદા નક્ષત્રને વિજય-અભિજીત નામણ તે ક્ષણમાં અભિષેક કરવામાં આવ્યેા. તાત્પર્યં આ પ્રમાણે છે કે દિવસ-પોંચદશ ક્ષણાત્મક દિવસ હાય છે. એમાં અમ ક્ષણુ રૂપ મુહૂત કેાય છે. એનુ લગ્નગુ યૈતિષ શાસ્ત્રમાં આ પ્રમાણે કહેવામાં આવેલ છે 1: या घटिका न्यूनौ द्वौ यामौ घटिकाधि हो । विजयोनाम योगोऽयं सर्व कार्य प्रसाधकः ॥१०॥ ભરતને જે રાજ્યાભિબેક કરવામાં આવ્યેા તે સુરભિ જલથી પરિપૂર્ણ થયેલા સ્વાભાવિક કળશે। વર્ક તેમજ ઉત્તરવિક્રિયાથી જેમને દેવા એ વિકવિંત કર્યા છે એવા કળશેાવર્ડ કરવામાં આવ્યું. એ કળશે શ્રેષ્ઠ કમળાની ઉપર સ્થાપિત કરવામાં આવ્યા હતા. સંખ્યા માં એ કળશેા ૧૦૦૮ હતા. એ અભિષેક સાધારણ રૂપમાં આયેજિત થયા નહિં પણ ભારે ઠા ११८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994