Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

Previous | Next

Page 988
________________ १९७४ जम्बूद्वीपप्रज्ञप्तिसूत्रे समस्तं सकल पदार्थविषयत्वात् प्रतिपूर्णम् सूत्रतोऽक्षरमात्रादि न्यूनतया रहितं सर्वप्र'माणोपेतम् एतावच्चतुष्टयविशेषणविशिष्टं केवलवरज्ञानदर्शनं समुत्पन्नम् । अथोत्पन्न"केवलः किं करोतीत्याह - तर णं इत्यादि । 'तए णं से भरहे केवली सयमेवाभरणालंकार ओमुअ' ततः केवलज्ञानानन्तरं खलु स भरतः केवली स्वमेव आभरणालंकारं 'माल्यरूपम् अत्रमुञ्चति त्यजति मत्र भूषणालङ्कारस्य वस्त्रमाल्यालंकारयोरवग्रहः 'ओमुइ'ता' अवमुच्य त्यक्त्वा 'सयमेव पंचमुट्टि लोअं करेइ' स्वयमेव पञ्चमुष्टिकं लोचं करोति 'करिता ।' कृत्वा उपलक्षणात् सन्निहित देवतयाऽर्पितं साधुलिङ्गं 'भरहे केवळी सदोरय मुह पत्ति रहरणं गोच्छगं पडिग्गदं देवदसं वत्थं पडिच्छइ' भरतः केवली सदोरकमुखव त्रिकरजोहरणं गोच्छक पात्रं देवदृष्यं वस्त्रं गृहीत्वा साधुवेषं धृत्वा 'आयसधराओ -पडिणिक्खमइ' आदर्शगृहात्प्रतिनिष्क्रामति निर्गच्छति स भरत: केवली 'पडिfuaafnat' प्रतिनिष्क्रम्य निर्गत्य 'अंतेउर मज्झमज्झेणं निग्गच्छर' छन्तः पुरमध्यं मध्येन निर्गच्छति प्रतिनिष्क्रामति 'णिग्गच्छित्ता' निर्गत्य 'दस सहस्रायवरे saft पव्वज्जं देहि तओ पच्छा तेहिं सर्द्धि विहारं करीय, लक्खपुत्र्वं संजमं पालिय' दशसहस्रारजवरसहस्रान प्रतिबोध्य, प्रव्रज्यां ददाति ततः पश्चात् तैः सार्द्धं विहारं कृतवान् । 'दसहि रायवरसहस्सेहिं सद्धिं संपरिवुडे विणीयं रायहाणीं मज्झं मझेणंसकल त्रिकालवर्ति पदार्थों को ये उनको अनन्त पर्यायों सहित हस्तामलकवत् जानते हैं इसलिये इन्हें कृत्स्न कहा गया है। सूत्र की अपेक्षा ये अक्षर मात्रा आदि कं न्यूनता रहित होते हैं इसलिये इन्हें प्रतिपूर्ण कहा गया है. (तपणं से भरहे केवली सयमेवाभरणालंकार ओमुअइ) इसके बाद उस भरत केवली ने अपने आप हो अवशिष्ट माल्यादिरूप आभरणों को एवँ वस्त्रादिकों को छोड़ दिया (ओमुइत्ता सयमेव पंचमुट्ठियं लोअं करेइ) छोड़कर फिर उन्होंने पंचमुष्टिक केशोंका लोंच किया (करिता आयंसघराओ पडिणिक्खमइ ) पंचमुष्टिक केशलोच करके सन्निहित पास में रहे हुए देव द्वारा अर्पित साधुलिङ्ग को ग्रहण करके धारण करके वे आदर्श भवन से बाहर निकले ( पडनिमित्ता अंनेउर मज्झमज्झेणं णिगच्छई ) बाहर निकलकर वे अपने આવેલ છે. સકલ ત્રિકાલવર્તિ પદાર્થોને એએ તેમની અનંતપર્યાયેા સહિત હસ્તામલકવત્ જાણે છે. એથી જ એમને કૃત્સ્ન કહેવામાં આવે છે. સૂત્રની અપેક્ષાએ એ અક્ષર માત્રા વગે. रैनी न्यूनताथी रहित होय . मेथी ४ भने प्रतिपूर्ण वामां आवे छे. (तप णं से भर हे केवली सयमेवाभरणालंकारं ओमुअइ) त्यारभाह ते भरत वसी मे पोतानी भेजे अवशिष्ट महियादि ३५ आभरणो ते वस्त्राने पशु त्यहीघां (ओमुहत्ता सयमेव पंचमुट्ठियं लोअं करेइ) त्यने पूछा तो पथभुष्टि प्रेशसुचन यु. ( करिता घराओ पडिणिक्खमइ) पन्यभुष्टि शयन हरीने सन्निहित निस्ट भूला देव द्वारा અર્પિત સાધુલિંગને ગ્રહણ કરીને-ધારણ કરીને તે આદશ” ભવનમાંથી બહાર નીકળી गया. ( पडिणिक्खमित्ता अंते उर मज्झ मझेणं णिगच्छई ) मबार नीणीने तेथे पोताना अतपुरनी वस्ये थाने भवनमांथी मडार नीजी गया. 'दल सहस्स रायवरे पडिबोहिय पज्जं देहि तओ पच्छा तेहिं सद्धि विहारं करिअ लक्खपुव्वं संजम पालिय' हसडलर Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 986 987 988 989 990 991 992 993 994