Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

Previous | Next

Page 990
________________ सम्पूछीपप्रज्ञप्तिसूत्रे 'पडिछेहिता' प्रतिलिख्य सिंहावलोकनन्यायेन अत्रापि आरोहतीति बोध्यम् 'संलेहणा भूसणाझूसिए' संस्लेखना जोषणाजुष्टः संलिख्यते-कुशी क्रियते शरीरकषायाधनया इति संलेखना तपो विशेषलक्षणा तस्याः जोषणा सेवना तया जुष्टः सेवितः झुषितो वा क्षषितो यः स तथाभूतः 'भत्तपाणपडिभाइक्खिए' भक्तपानप्रत्याख्यातः-प्रत्याख्यातभतपानः प्रत्याख्याते भक्तपाने येन स तथाभूतः मूले तान्तस्य परनिपातः प्राकृतत्वात् 'पाओवगए' 'पादपोपगतः-पादो वृक्षस्य भूगतो मूलभागः तस्यैत्र अप्रकम्पतया उपगतम् अवस्थानं यस्य स तथाभूतः 'कालं अणवकंखमाणे २ विहरई' कालं मरणम् अनवकांक्षन् अवाञ्छन् विहरति'तएणं से भरह केवली सत्ततर पुव्वसयसहस्साइं कुमारवासमझे वसित्ता' ततः खलु स भरतः केवली सप्तसप्ततिं पूर्वशतसहस्राणि सप्तसप्तति लक्षाणि कुमारवासमध्ये कुमारभावे उषित्वा 'एग वास सहस्सं मंडलियरायमज्झे वसित्ता' एक वर्षसहस्रं माण्ड लिकराजा एकदेशाधिपतिः भावप्रधानत्वान्निर्देशस्य माण्डलिकत्वं तन्मध्ये उषित्वा 'छपुवसयसहस्साई वाससहस्सूणगाई महारायमज्झे वसित्ता' षट्पूर्वशतसहस्राणि वर्षसह नानि महाराजमध्ये चक्रवर्तित्वे उषित्वा 'तेसीइ पूवसयसहस्साई अगारवासमझे से देखा । ( पडिलेहित्ता संछेहणाझूसणाझूसिए भत्तपाणपडिआइक्खिए ) अग्छी तरह से देखने रूप प्रतिलेखना करके ये उस पर चढ गये और काय एवं कषाय जिसके द्वारा कृश की जाती है ऐसो संलेखना को इन्होंने बड़े आदर भाव से धारण कर लिया और भक्तपान का प्रत्याख्यान कर दिया । (पाओवगए कालं अणवकं खमाणे २ विहरइ ) एवं पादपोपगमन सन्थारा अंगीकार कर लिया पादपोपगमन सन्थारे में जीव वृक्ष की तरह अप्रकम रूप से अवस्थित हो जाता है । इस सन्थारा को धारण करने पर उन्होंने अपने मरण की आकांक्षा नहीं की (तएणं से भरहे केवली सत्ततरं पुन्वसयसहस्साई कुमारवासमझेवसित्ता एगं वाससहस्सं मंडलियरायमाझे बसिता छ पुव्वसयसहस्साई वाससहस्सूणगाइं महारायमज्झे वसित्ता तेसीइपुखसयसहस्साई अगारवासमझे वसित्ता ) इस तरह वे भरत केबली ७० लाख पूर्व तक कुमार काल में रहे एक लाख पूर्व तक मांडलिक राजा रहे १ हजार वर्ष कम छ लाख पूर्व तक महाराज पद (परिलेहिता सलेहणा झूसणारसिप भत्तपाणपडिआइक्खिप) सारी शत शन ३५ प्रति લેખના કરીને એ એ તેની ઉપર ચઢી ગયા. અને કાય તેમજ કષાય જેના વડે કૃશ કર વામાં આવે છે, એવી સંખનાને એમણે ખૂબ જ આદરપૂર્વક ધારણ કરી અને ભક્ત पाननु अत्याध्यान यु. ( पाओवगए कालं अणवस्खमाणे २ विहरइ) तेभर पायाગમન સન્થોરો અંગીકૃત કર્યો. પાદપો ગમન સંથારામાં જીવ વૃક્ષની જેમ અપ્રક રૂપથી અવસ્થિત થઈ જાય છે. એ સંથોરાને ધારણ કર્યા પછી તેમણે પોતાના મૃત્યુની આકાંક્ષા કરી ला. (तए णं से मरहे केवली सत्ततरं पुख्घ सयसहस्लाई कुमारवासमझ वसित्ता एगं वाससहस्सं मंडलियरायमझे वसित्ता छ पुग्धसयसहस्साई वाससहस्सूणगाई महाराय मझे वसित्ता तेसीह पुखसयसहस्साई अगारवासमझे वसित्ता) मा प्रमाणे त भरती ૭૦ લાખ પૂર્વ સુધી કુમાર કાળમાં રહ્યા. એક લાખ પૂર્વ સુધી માંડલિક રાજા રહ્યા, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 988 989 990 991 992 993 994