Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

Previous | Next

Page 989
________________ प्रकाशिका टीका तृ०३ वक्षस्कारःसू० ३४ षट्खण्डं पालयतो भरतस्य प्रवृत्तिनिरूपणम ९७५ णिग्गच्छई' दशभी राजवरसह संपरिघृतो सार्द्ध विनीतायाः राजध न्या:मध्यंमध्येन निगच्छति निग्गच्छित्ता'मिर्गस्य मज्मदेसे मुहं सुहेणं विहरइ'मध्यदेशे कोशलदेशस्य मध्ये मुखं मुखेन विहरति स केवली भरतः 'विहरित्ता' विद्वत्य 'जेणेव अट्टाए पवए तेणेव उवागछछ' यत्रैव अष्टापदः पर्वतः तत्रैव उपागच्छति 'उवामच्छित्सा' उपागत्य 'अट्ठावयं पव्वयं सणिों सणि दुरूहइ' मष्टापदं पर्वतं शनैः शनैः दुरोहति आरोहति 'दुरूहि त्ता' दुरून आरुह्य 'मेघघणसण्णिकासं देवसण्णिवायं पुढवि सिलावट्टयं पडिले हे इ' मेघधनसन्निकाशंपनमेघसन्निकाशम् सान्द्रजळदश्यामम् मूले पदव्यत्ययः प्राकृतत्वात् देवसन्निपातम् देवानां सन्निपातः आगमनं रम्यत्वात् यत्र स तथा भूतस्तम् पृथिवीशिलापट्टकम् आसनविशेष प्रतिलेखयति केवलित्वे सत्यपि व्यवहारप्रमाणीकरणार्थ दृष्टया निभालयति अंतःपुर के बीच से होकर राजभवन से चले गये. ( णिमाकिछत्ता दमसइस्सरायवरे पडिबोहिय पव्वज्ज देह तओ पच्छा तेहिं सद्धि विहारं करिअ लवखपुव्वं संजमं पालिय'दस हजार राजाओं को प्रतिबोधित करके उन सबको दीक्षादी तदन्तर उनके साथ विहार करके लाख पर्व पर्यन्त संयमका पालन किया 'द सहिं रायवरसहस्सेहिं सद्धि संपवुिडे विणोयं राजहाणी मज्झं मझेणं पिागच्छई) उस समय उनके साथ १० हजार राजा थे उनके साथ साथ ये विनीता राजधानी के ठीक बीचों बीच के रास्ते से होकर निकले थे (णिग्यच्छित्ता मज्झदेसे सुहं सुहेणं विहरइ) और निकलकर इन्होंने मध्य देश में कोशल देश में सुख पूर्वक विहार किया ( विहरित्ता जेणेव अट्टावए पव्वए तेणेव उवागच्छइ) विहार करके ये फिर जहां पर अष्टापदपर्वत था, उसके पास आये । (उवागच्छित्ता अट्ठावयं पव्वयं सणिय सणियं दुरुहइ) वहां आकर ये उस पर बड़ी सावधानी से चढे ( दुरुहित्ता मेघधणसंण्णिकासं देवप्तण्णिवायं पुढविसिलापट्टयं पडिलेहेइ ) चढकर इन्होंने पृथिवीशिलापट्टक को जो कि सन्द्र जलधर के जैसा श्याम था और रम्य होने से जहां देवगण आया करते थे, प्रतिलेखना की । यद्यपि ये केवली थे, परन्तु फिर भी व्यवहारधर्म को प्रमाणित करने के लिये इन्होने अपनी दृष्टि से उसे अच्छी तरह જાઓને પ્રતિબંધિત કરીને તેઓ ને દીક્ષા આપી તે પછી મના સાથે વિહાર કરીને લાખ पूर्व ५4-1 सयभनु पालन यु. (णिगच्छ्रित्ता दसहिं गयवरसहस्से हिं सद्धिं संपरिबुडे विणीयं रायहाणी मज्झं मझेण णिगच्छइ) मते तेनी साथै १०७२ सन। હતા. તે સર્વ રાજાઓની સાથે-સાથે એ વિનીતા રાજધાનીના ઠીક મધ્યમાગ માંથી '५सार था. (णिग्गच्छित्ता मज्झदेसे सुहं सुहेण विहरह) भने ५सा२ ४ २ तभी अध्यादेशमा शशमां सुभपूर्व विहा२ व्या. (विहरित्ता जेणेव अट्ठावप पव्वयं तेणेव उवागच्छइ ) विडा२ ४शने थे अटाप पतनी पासे सच्या. (उवागच्छिता अट्ठावयं पव्वयं सणियं सणियं दुरुहइ) त्यां पीने से तना ६५२ सावधानी पू४ अदया. (बुसहित्ता मेघघणसंण्णिकासं देवसण्णिवायं पुढविसिलापट्टयं पडिलेहेइ) सढी ने अमन પૃથિવી શિલાપટ્ટની કે જે સાન્દ્ર જલધરવતુ શ્યામ હતું અને રમ્ય હોવાથી જ્યાં દેવ વિશે આવ્યા કરતા હતા–પ્રનિલેખના કરી. જો કે એ એ કેવલી હતા છતાં એ વ્યવહાર અને પ્રમાણિત કરવા માટે તેમણે પોતાની દૃષ્ટિ થી પૃથ્વીશિલાપટ્ટને સારી રીતે જોયું. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 987 988 989 990 991 992 993 994