Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका १०३ वक्षस्कार-सू. ३१ भरतराशराज्याभिषेकधिषयकनिरूपणम् ९५५ द्वादशसम्वत्सरिके द्वादशसम्वत्सराः वर्षाणि कालो मानं यस्य स तथा भूतस्तस्मिन् प्रमोदे महाराज्याभिषेकजनितमहोत्सवे समाप्ते व्यतीते सति यत्रैव मज्जनगृहम् स्नानगृहं तत्रैव उपागच्छति 'उवागच्छित्ता' उपागत्य 'जाव मज्जवराओ पडिणिक्खमई' यावद् मज्जनगृहात् स्नानगृहात् प्रतिनिष्क्रामति निर्गच्छति स भरतः, अत्र यावत्पदात् कृतस्नानः इति बोध्यम् 'पडिणिक्खमित्ता' प्रकृतिनिष्क्रम्य निर्गत्य' जेणेत्र बाहिरिया उवट्ठाणसाला जाव सीहासणवरगए पुरत्थाभिमुहे णिसीयई' यत्रैव बाह्या उपस्थानशाला सभामण्डपः यावत् सिंहासनवरगतः पौरस्त्याभिमुखः पूर्वाभिमुखः निषीदति सिंहासने उपविशति स भरत इत्यर्थः, अत्र यावत्पदात् यत्रैव च सिंहासनं तत्रैव उपागच्छति उपागत्य इति बोध्यम् 'णिसीयित्वा' निषध उपविश्य 'सोलसदेवसहस्से सक्कारेइ सम्माणेइ' षोडशदेवसहस्राणि-षोडषसहस्त्रसंख्यकान् देवान् इत्यर्थः सत्कारयति सम्मानयति 'सक्कारिता सम्माणित्ता' सत्कार्य सम्मान्य च 'पडिविसज्जेइ' तान् देवान् प्रति विसर्जयति स्वनिवासस्थानं गन्तुम् आज्ञापयतीत्यर्थः 'पडिविसज्जित्ता' प्रतिविसर्घ्य तथाऽऽदिश्य 'बत्तीसं रायवरसहस्सा सक्कारेइ सम्माणेई'द्वात्रिंषद् राजवरसह. जेणेव मज्जणघरे तेणेव उवागच्छइ) जब १२ वर्ष तक किया गया उत्सव समाप्त हो चुका तब वे भरत नरेश जहां पर मज्जन-स्नान-गृह-था वहां पर आये। (उवागच्छित्ता जाव मज्जणबराओ पडिणिक्खमइ) वहां भाकरके उन्होंने अच्छी तरह से स्नान किया (पडिणिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जाव सीहासणवरगए पुरस्थाभिमुहे णिसीयइ) फिर वहां से बाहर आये और बाहर आकर यावत् वे पूर्वदिशा की ओर मुख करके श्रेष्ठ सिंहासन पर बैठ गये यहां आगत यावत्पद से “जहां सिंहासनथा वहां पर वे आये" इन पदों का संग्रह किया गया है (णि पीयित्ता सोलसदेवसहस्से सक्कारेइ, सम्माणेइ,) वहां बैठ कर उन्होने उन १६ हजार देवों का सत्कार और सन्मान किया (सक्कारित्ता सम्माणित्ता पडिवि. सज्जेइ) सत्कार सन्मान करके उन्हें विसर्जित कर दिया (पडिविसज्जित्ता बत्तीसं रायवरसहस्सा सक्कारेइ सम्माणेइ) देवों को विसर्जित करके फिर भरत नरेश ने ३२ हजार राया दुवाससंवच्छरिअंसि पमोयसि समाणंसि जेणेव मज्जणधरे तेणेव उवागच्छद) पारे ૧૨ વર્ષ સુધી જવામાં આવેલ ઉત્સવ સમાપ્ત થઈ ગયા ત્યારે તે ભરત મહારાજા જયો Har-नान ७-तु त्यां गया. (उवागच्छित्ता जाव मज्जणघराओ पडिणिक्खमइ) यां मावान भणे सारी रात स्नान ४यु: (पडिणिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जाव सीहासणवरगए पुरस्थाभिमुहे णिलीयइ) पछी त्यांथी मा२ मा०या मन महार આવીને યાવત્ તેઓ પૂર્વ દિશા તરફ મુખ કરીને શ્રેષ્ઠ સિંહાસન ઉપર બેસી ગયા. અહીં આવેલા યાવત પદથી જ્યાં સિંહાસન હતું તેઓ ત્યાં આવ્યા “એ પદે ગ્રહણ થયા છે. (णिसीयित्ता सोलस देषसहस्से सक्कारेइ, सम्माणेइ) त्यां सीने म त १६ र देवानी स२ मन तमनुसन्मान यु (सक्कारित्ता सम्माणित्ता पडिविसज्जेइ) सत्तार भने सन्मान शनवाने ते भरत शनी विसतिश द्वीचा. (पडिविसज्जित्ता
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org