Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
९६८
जम्बूद्वीपप्रज्ञप्तिस्त्रे स भरतः केपली स्वयमेव आभरणालङ्कारम् अवमुञ्चतिअवमुच्य स्वयमेव पञ्चमुष्टिकं लोचं करोति, कृत्वा आदर्शगृहात्प्रतिनिष्क्रामति प्रतिनिष्क्रम्य अंतःपुरमध्यंमध्येन निर्गच्छति निर्गत्य दशभिः राजवरसहस्रः सार्द्ध संपरिवृतो विनोतां राजधानी मध्यमध्येन निर्गच्छति निर्गत्य मध्यदेशे सुखं सुखेन विहरति विहृत्य यत्रैव अष्टापदः पर्वतस्तत्रैव उपागच्छति उपागत्य मष्टापदं पर्वतं शनैः शनैः दुरोहति दुरूहय मेधधनसन्निकाश देवसन्निपातं पृथिबी शिलापट्टकं प्रतिलेखयति प्रतिलिख्य संल्लेखनाजोषणाजुष्टो झुषितो वा भक्तपानप्रत्याख्यातः पादपोपगतः कालम् अनवकाङ्क्षन् अनवकाङ्क्षन् विहरति, ततः खलु स भरतः केवली सप्तसप्ततिं पूर्वशतसहस्राणि कुमारवासमध्ये उषित्वा एक वर्षसहस्रं माण्ड लिकराजमध्ये उषित्वा षट् पूर्वशतसहस्राणि वर्षसहस्रोनानि महाराजमध्ये उषित्वा त्र्यशीतिं पूर्वशतसहस्राणि अगारवालमध्ये उषित्वा एकं पूर्वशतसहस्र देशोनं केवलिपर्याय प्राप्य तदेव बहुप्रतिपूर्व श्रामण्यपर्यायं प्राप्य चतुरशीति पूर्वशतसहस्राणि सर्वायुः प्राप्य मासिकेन भक्तेन अपानकेन श्रवणेन नक्षत्रेण योगमुपागतेन क्षीणे वेदनीये आयुषि नाम्नि गोत्रे कालगते व्यतिक्रान्ते समुद्यातः छिन्नजाति जरामरणबन्धनः सिद्धो बुद्धो मुक्तः अन्तगतः सर्वदुःखप्रहीणः ॥सू०३४॥
... टीका " तएणं से” इत्यादि । 'तएणं से भरहे राया अण्णया कयाई जेणेव • मज्जणघरे तेणेव उवागच्छइ ' ततः वर्षसहस्रोनषट्पूर्वलक्षावधिसाम्राज्यानुभवना'नन्तरं खलु स भरतो राजा अन्यदा कदाचित् अन्यस्मिन् कस्मिंश्चित् काले यत्रैव मज्जनगृहं स्नानगृहम् तत्रैव उपागच्छति । उवागच्छित्ता' उपागत्य 'जाव ससिव्व पिअदसणे णरवई मज्जणघराओ पडिणिक्खमइ ' यावच्छशीव प्रियदर्शनो नरपतिः भरत राजा मज्जनगृहात्प्रतिनिष्कामति निर्गच्छति अत्र यावत्पदात् यथा चन्द्रः स्वच्छ.. नरदेव भरत को धर्मदेवत्व की प्राप्ति होने का कारण - 'तएणं से भरहे राया अण्णया कयाइं जेणेव मज्जणघरे" इत्यादि सूत्र-३४ : टीकार्थ (तएणं से भरहे राया अण्णया कयाई जेणेव मज्जणघरे तेणेव उवागच्छइ) एक दिन की बात है कि १ हजार वर्ष कम ६ लाख पूर्व तक साम्राज्य पद भोगने के बाद वे मत सजा जहां पर स्नान गृह था वहाँ पर गये (उवागन्छित्ता जाव ससिव्व पियदसणे णरवई " मज्जणधरामो पडिणिस्वमइ) वहां जाकर शशि के जैसे प्रियदर्शनवाले वे भरत राजा मज्जनगृह से वापिस बाहर निकले यहां यावत्पद से" यथा स्वच्छमेघान्निर्गच्छन् सन् चन्द्रः
નરદેવ ભરતને ધર્મદેવત્વની પ્રાપ્તિ શા કારણુથી થઈ ? તે સંબંધમાં કથન(तएणं से भरहे राया अण्णया कयाई जेणेव मज्जणघरे) इत्यादि सूत्र-३४॥
पीतार्थ:-(तपणं से भरहे राया अण्णया कयाई जेणेव मज्जणघरे तेणेव उवागच्छह) એક દિવસની વાત છે કે એક સહસ વર્ષ કમ ૬ લાખ પૂર્વ સુધી પામ્રાજ્ય પર ભેગવ્યા माइते भरत २amriस्तान तु त्यां गया. (उवागच्छित्ता जाव सिव पियदसणे गवई मज्जघराओ पडिणिखमइ) त्यां न शशी । प्रियशी ते भरत रा मन समांथा पापा नाvil, मी यावत् ५४थी "यथा स्वच्छ मेधान्निर्गच्छन् सन् चन्द्रः
Jain Education International
•
For Private & Personal Use Only
www.jainelibrary.org