Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

Previous | Next

Page 980
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे रहितत्वेन जीवन्मृतानाम् अमित्राणां शत्रूणां मानमथन: मथिताभिमानः एवं मोक्तविशेपणविशिष्टः स भरतो राजा कीदृशानि सुखानि भुङ्क्ते इत्याह 'पुवकयतवप्पभावनिविट्टसंचियफले' पूर्वकृततपःप्रभावनिविष्टसंश्चितफलानि पूर्वकृततपःप्रभावेण पूर्वे पूर्वजन्मनि कृतं सम्पादितं यत्तपः तपस्या तस्य यः प्रभावो महिमा तेन निविष्टसश्चितस्य निकाचिततया संचितस्य तस्यैव ध्रुवफलत्वात् फलानि फलभूतानि 'भुंजइ माणुस्सए सुहे भरहे णामधेज्जेत्ति' भुङ्क्ते मानुष्यकानि सुखानि भरतो नामधेय इति-कीदृशो भरतः ? अस्मिन् भरतक्षेत्रे प्रथम भरताधिपत्वेन प्रसिद्धं नामधेयं नाम यस्य स नामधेयो भरतो भरत नाम्ना प्रसिद्धो राजा उक्तविशेषणविशिष्टानि मानुष्यकानि मनुजसम्बन्धीनि मुखानि कामभोगादीनि भुङ्क्ते इत्यर्थः ॥सू० ३३॥ : अथ अस्य नरदेवस्य भरतस्य धर्मदेवत्वप्राप्तिमूलमाह-तएणं से' इत्यादि । मूलम्-तए णं से भरहे राया अण्णया कयाई जेणेव मज्जणघरे तेणेव उवागच्छइ उवागच्छित्ता जाव ससिव्व पियदंसणे णखई मज्जणघराओपडिणिक्खमइ पडिणिक्खमित्ता जेणेव आदसघरे जेणेव सी हासणे तेणेव उ. वागच्छइ उवागच्छित्ता सीहासणवरगए पुरस्थाभिमुहे णिसीअइ णिसीइत्ता आदंसघरंसि अत्ताणं देहमाणे चिट्ठइ तएणं तस्स भरहस्स रण्णो सुभेणं परिणामेणं पसत्थेहिं अज्झवसाणेहिं लेसाहिं विसुज्झमाणीहिं विसुज्झमाणीहि इहापोहमग्गणगवेसणं करेमाणस्स तयावरणिज्जाणं कम्माणंखएणं नहीं रहता था सब हो मनोरथ इनके परिपूर्ण होते रहते थे (हयामित्तमाणमहणे) बलवीर्य एवं पराक्रम से रहित हो जाने के कारण जीते हुए भी मरे के जैसे बने हुए शत्रुओं के ये मानरूपोनशा के उतारने वाले थे ऐसे इन विशेषणों से युक्त भरत चक्रवर्ती (पुत्रकयतवप्पभावनिविसंचियफले) इन्हें जो इच्छानुसार निरन्तर मनुष्यभव संबन्धी भोगों की प्राप्ति हुई थी वह सब इनके द्वारा पूर्वभव में संपादित तप के प्रभाव का निकाचित रूप फल है। (मुंबइमाणुस्सए सुहे भरहे णामधेग्जेत्ति) ये भरत राजा भोगभूमिको समाप्ति होने पर सर्वप्रथम ही भरतक्षेत्र के चक्रवर्ती हुए हैं ॥सू.३३॥ नहता.मनास मनोरथे। परिक्ष यता ता. (हयामित्तमाणमहणे) सवायतमा પરાક્રમથી હીન થઈ જવા બદલ અર્થાત્ પરાજિત થયેલા હોવા છતાં એ મૃતવત થયેલા શત્રુએાના માનરૂપી મદને એએ ઉતારનાર હતા. એવા એ વિશેષણેથી યુતિ ' ता. (पुव्ध कयतवप्पभावनिविदृसंचियफले) अभने २ ४२छ। भु५ सतत मनुष्य સંબંધી ભેગેની પ્રાપ્તિ થયેલી, તે એમને વડે પૂર્વભવમાં સંપાદિત તપના પ્રભાવનું નિमाथित ३५ ॥ छ, (भुजह माणुस्सए सुहे भरहे णामधेज्जेति) से सरत शामिनी પસિમાપ્તિ થઈ તે પછી સર્વ પ્રથમ જ ભરતક્ષેત્રના ચક્રવતી થયા છે. સૂ૦૩૩ાા Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994