Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

Previous | Next

Page 984
________________ जम्बूद्वीपप्रज्ञप्तिहले. तस्स भरहस्स' तताखलु तस्य भरतस्य राज्ञः 'मुभेणं परिणामेणं'शुभेन परिणामेन-मांसभूषविष्ठायमलैः परिपूर्णमिदं शरीरं किं सुशोभम् इदश्च कर्पूरकस्तूरीप्रभृतीन्यपि पयत्ययेव । यत्प्रातः संस्कृतं धान्यं तन्मध्याझे विनश्यति । तदीयरसनिष्पन्ने, काये का नाम सारता ॥१॥ इति शरीरासारत्वभावनारूपया जीवपरिणत्या 'पसत्येहि बावसाणेहि प्रशस्तैः अध्यवसानैः - मोक्तस्वरूपैः मनः परिणामैः 'लेस्पाहिं' लेश्याभिः शुक्लादि द्रव्योपहितजीवपरिणतिरूपाभिः 'विमुज्झमाणीहिं विमुज्झमाणीहि' विधुदयन्तीभिर्विशुद्धयन्तीभिः - उत्तरोत्तरविशुद्धिमापद्यमानाभिरापद्यमानाभिः 'ईहापोशमग्गणमवेषणं करेमाणस्स' निराकरणवपुर्वैरूपप्यविषयकम् ईहापोहमार्गणगवेषणं कुर्वत तत्र ईहादिपदेभ्यः प्रथमम् अवग्रहस्य उल्लेखः तथा च अवग्रहेहापोहमार्मणगवेषअमिति, तत्र लोके अवग्रहो यथा दूरस्थ पुरोवर्तिनि वस्तूनि किमिदमिति ज्ञानम् । ततः हास्वरूपमाह - ईहनम् ईहा नामजात्यादि कल्पनारहित सामान्यज्ञानोत्तरं विशेषनि. अया विचारणा इहा यथा स्पर्शनेन्द्रियेण स्पर्शसामान्य ज्ञाते सति स्पर्शः ? इति मावान्धकारे. चक्षुष्मतोऽपि विचारणा प्रवर्तते, एवं स्थाणुर्वा पुरुषो वा इति विचारणा तथा प्रकृते सा शोभा अलङ्कारसन्नियोगशिष्टशरीरे अलङ्कारजन्या औपाधिकी असा स्वभाविकीति ईहा ततोऽपोहस्वरूपमाह - अपोहनम् अपोहः मंतिज्ञानस्य तस्स भरहस्स रपणो मुभेणं परिणामेणं पसत्थेहिं अज्शवमाणेहिं ले साहिं विसुज्झमाणीहिं विसुज्झमाणीहि ईहापोहमग्गणमवेसणं करेमाणस्स) जब वे समस्त अंगों से आभूषणों को उतार चुके तब उसके बाद-उनके अन्तरङ्ग में ऐसा शुभ परिणाम जगा कि यह शरीर मांस, मूत्र, विष्ठा आदि मलों से परिपूर्ण है, इसमें शोभा जैसी वस्तु क्या है ? यह तो ऐसा है. कि कपर कस्तुरी आदि बस्तुओं को भी दूषित बना देता है. जो धान्य प्रातः संस्कृत-पकाया जाता है-वह मध्याह-में विनष्ट हो जाता है. उसके रससे निष्पन्न हुए- इस कार्य में सारता जैसी '. चीन क्या है, इस प्रकार की शरीर की असारताका चिन्तवन करने रूप जीवपरिणति से-तथा प्रशस्त अध्यवसायों से-मनोविचार धाराओं से-एवं प्रतिक्षण विशुद्ध होती जाती लेश्याओं से योग की- प्रवृत्तियों से-निरावरण शरीर की विरूपता विषयक ईहा अपोह, मार्गण और गवेरणो सुमेणं परिणामेणं पसत्थेहिं अज्झवसाणेहिं लेसाहिं विसुज्झमाणीहिं विसुज्झमाणोहि ईहापोहमग्गणगवेसणं करेमाणस्स) न्यारे समस्त सभी 6५२थी मासूषो। उतायूइया ત્યારે તેમના અંતરમાં એવી શુભભાવના ઉદ્દભવી કે આ શરીર, માંસ, મૂત્ર, વિષ્ઠા વગેરે મળથી પરિપૂર્ણ છે. એમાં શભા જેવી વસ્તુ કઈ છે ? આતે એવું છે કે કપૂ૨ કસ્તૂરી વગેરે સુગંધિત વસ્તુઓને પણ પ્રષિત બનાવી દે છે. જે ધાન્ય સવારે પકવવામાં આવે છે, તે મધ્યાહ્નમાં વિનષ્ટ થઈ જાય છે, તેના રસથી નિષ્પન્ન થયેલા આ કાર્યમાં સારવાન જેવી વસ્તુ કઈ છે ? આ પ્રમાણે શરીરની અસારતાનું ચિત્તવન કરવા રૂપ જીવરિતિથી તેમજ પ્રશસ્ત અધ્યવસાયથી–મને વિચારધારાઓથી તેમજ પ્રતિક્ષણ વિશુદ્ધ થતી વેશ્યાઓથી–ગની પ્રવૃત્તિઓથી-નિરાવરણ શરીરની વિરૂપતા વિષયક ઈહા, અપહ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 982 983 984 985 986 987 988 989 990 991 992 993 994