Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

Previous | Next

Page 981
________________ प्रकाशिका टीका तृ०३ वक्षस्कार-स. ३४ नरदेव भरतस्य धर्मदेव त्वप्राप्तिनिरूपणम् ९६७ कम्मरयविकिरणकरं अपुव्वकरणं पविट्ठस्स अणंते अगुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पण्णे, तएण से मेरहे केवली सयमेवाभरणालंकारं ओमुअइ ओमुइत्ता सयमेव पंचमुट्ठियं लोअं करेइ करित्ता आयंसघराओ पडिणिक्खमइ पडिणिक्खमित्ता अंते उरमझमज्झेणं णिगच्छइ णिगच्छिता दसहिं रायवरसहस्सेहिं सद्धिं संपरिखुडे विणीयं रायहाणि मज्झं मज्झेणं णिग्गच्छइ णिग्गच्छित्ता मज्झदेसे सुहं सुहेणं विहरइ विहरित्ता जेणेव अट्ठावए पब्वए तेणेव उवागच्छइ उवागच्छित्ता अट्ठावयं पवयं सणिों सणिअंदुरूहइ दुरुहित्ता मेघघणसण्णिकासं देवसण्णिवायं पुढविसिलापट्टयं पडिलेहेइ पडिलेहित्ता संलेहणाझसणाझूसिए भत्तपाणपडिआइक्खिए पाओवगए कालं अणवकंखमाणे अणवकंखमाणे विहरइ । तएण से भरहे केवली सत्ततरं पुव्वसयसहस्साई कुमारवासमज्झे वसित्ता एगं वाससहस्सं मंडलियरायमज्झे वसित्ता छपुव्वसयसहस्साई वाससहस्मूणगाइं महारायमज्झे वसित्ता तेसीइ पुव्वसयसहस्साई अगाखासमझे वसित्ता एगं पुव्वसयसहस्सं देसूणगं केवलिआउं पाउणित्ता तमेव बहुपडिपुण्ण सामन्नपरिआयं पाउणित्ता चउरासीइपुवसयसहस्साइं सव्वाउयं पाउणित्ता मासिएणं भत्तेणं अपाणएणं सवणेणं णक्खत्तेणं जोगमुवागएणं खीणे वेअणिज्जे आउए णामे गोए कालगए वीइक्कंते समुज्जाए छिण्णजाइजरामरणबंधणे सिद्धे बुद्धे मुत्ते परिणिव्वुडे अंतगडे सव्वदुक्खप्पहीणे ।।सू. ३४॥ - छाया-ततः खलु स भरतो राजा अन्यदा कदाचित् यत्रैव मज्जनगृहं तत्रैव उपागच्छति उपागत्य यावत् शशोव प्रियदर्शनो नरपतिः मज्जनगृहात् प्रतिष्क्रामति प्रतिनिष्क्रम्य यत्रैव आदर्शगृहं यत्रैव सिंहासन तत्रैव उपागच्छति उपागत्य सिंहासनवरगतः पौरस्त्याभिमुखो निषीदति, निषद्य आदर्शगृहे आत्मानं पश्यन् पश्यन् तिष्ठति । ततः खलु तस्य भरतस्य राशः शुमेन परिणामेन प्रशस्तैः अध्यवसानैः लेश्याभि विशुद्धयन्तीभिः इहापोहमार्गणगवेषणं कुर्वतः तदाधरणीयानां कर्मणां क्षयेन कर्मरजोविकरणकरम् अपूर्वकरणं प्रविष्टस्य अनन्तम् अनुत्तरम् निर्व्याघातं निरावरणं कृत्स्नं प्रतिपूर्ण केवलवरज्ञानदर्शनं समुत्पन्नम् ततः खलु Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994