Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका १.३ वक्षस्कारः सू० ३२ भरतराशः रत्नोत्पत्तिस्थामनिरूपणम् ९५९ मणुअरयणा विणीयाए रायहाणीए समुप्पण्णा' सेनापतिरत्नं १ गाथापतिरत्नं २ बर्द्धकिरत्नं ३ पुरोहितरत्नम् ४ एतानि खलु चत्वारि मनुजरत्नानि विनीतायां राजधान्यां समुत्पन्नानि 'आसरयणे १ हत्थिरयणे २ एएणं दुवे पंचिंदियरयणा वेअद्धगिरिपायमूले समुप्पण्णा' अश्वरत्नम् : हस्तिरत्ने २ एते खलु द्वे पञ्चेन्द्रियतिर्यगरत्ने वैतादयगिरेः पादमूले मूलभूमौ समुत्पन्ने जाते । 'सुभदा इत्थी रयणे उत्तरिल्लाए विज्जाहार सेढोए समुप्पण्णे' सुभद्रा सुभद्रानामकं स्त्रीरत्नम् औत्तराहायाम् उत्तरस्यां विद्याधरश्रेण्यां समुत्पन्नम् ॥ २३२॥ . अथ षट्खण्डं भरतं पालयन् चक्रवर्ती भरतो यथा प्रवृत्तवान् तथाऽऽह---"तए णं से भरहे' इत्यादि। __ मूलम्-तए णं से भरहे रायो चउदसण्हं रयणाणं णवण्हं महाणिहीणं सोलसण्हं देवसाहस्सीणं बत्तीसाए रायसहस्साणं बत्तीसाए उडुकल्लाणिया सहस्साणं बत्तीसाए जणवयकल्लाणियासहस्साणं बत्तीसाए बत्तीसइबद्धाणं णाडगसहस्साणं तिण्हं सट्ठीणं सूवयारसयाणं अट्ठासण्हं सेणिप्पसेणीणं चउरासीइए आससयसहस्साणं चउरासीइए दंतिसयसहस्साणं चउरासीइए रहसयसहस्साणं छण्णउइए मणुस्सकोडीणंबावत्तरीए पुरवरसहस्साणं बत्तीसाए जणवयसहस्साणं छण्णउइए गामकोडोणं णवणउइए दोणमुहसहस्साणं अडयालीसाए पट्टणसहस्साणं चउव्वीसाए कब्बङपुरोहियरयणे एएणं चत्तारि मणुअरयणा विणोयाए रायहाणीए समुप्पण्गा) सेनापति रत्न, गाथापतिरत्न, वद्धकिरत्न, और पुरोहितरत्न ये चार मनुष्यरत्न विनीता राजधानी में उत्पन्न होते हैं (आसरयणे, हस्थिरयणे एए णं दुवे पंचिंदियरयणा वेअद्धगिरिपायमूले समुप्पण्णा) अश्वरत्न, और हस्तिरत्न, ये दो पंचेन्द्रियतिर्यगत्न वैताढयगिरि की तलहटी में उत्पन्न होते हैं (सुभद्दाइत्थी (यणे उत्तरिल्लाए विग्जाहर सेढाए समुप्पण्णे) तथा सुभद्रा नाम का जो स्त्रीरत्न है वह उत्तरविद्याधरश्रेणी में उत्पन्न होता है ।सू ० ३२॥ महानिधिया स स श्रीमां -Hist२ मा ५-न थया छ. (सेणावइरयणे, गाहावइरयणे, वद्धइरयणे, पुरोहियरयणे, एपणं चत्तारि मणुअरयणा विणीयाए रायहाणीप समप्पण्णा) सेनापतित्न, आयपतित्न ३२ मने पुरे.डितरत्न से यार मनुष्यरत्ना aldi Aधानीमा 4-4 या छे. (आसरयणे, हस्थिरयणे, एएणं दुवे पंचिंदियग्यणा वेअद्धगिरिपाय मूले समुपपण्णा) २५३२. मने तिथे ये पथन्द्रिय तियरत्न वैतादय शिनी तणेटीमा -1 च्या छे. (सुभद्दा इत्थोरयणे उत्तरिल्लाए विज्जाहर सेढोए समुप्पण्णे) तथा सुभद्रा नाम स्त्री २९न छ । उत्तर वियर श्रेणीमा उत्पन्न ये छे. सूत्र-३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org