Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

Previous | Next

Page 972
________________ MAAAAAAAAAAAAAAA ९५८ जम्बूद्वीपप्रज्ञप्तिसूत्रे गिरिपायमूले समुप्पण्णा सुभदा इत्थीरयणे उत्तरिल्लाए विज्जाहरसेढीए समुप्पण्णे ॥सू०३२॥ छाया-भरतस्य राज्ञः चक्ररत्नम्। दण्डरत्नम् असिरत्नम्३ छत्ररत्नम् ४ एतानि खलु चत्वारि एकेन्द्रियरत्नानि आयुधगृहशालायां समुत्पन्नानि, चर्मरत्नम् १ मणिरत्नम् २ काकणीरत्नम् ३ नव च महानिधयः एते खलु श्रीगृहे समुत्पन्नाः सेनापतिरत्नम् १ गाथा पतिरत्नम् २ वर्द्धकिरत्नम् ३ पुरोहितरत्नम् ४; एतानि खलु चत्वारि मनुजरत्नानि विनीतायां राजधान्यां समुत्पन्नानि, अश्वरत्नम् १, हस्तिरत्नम् २, एते खल द्वे पञ्चेन्द्रियरत्ने वैतादयगिरिपादमूले समुत्पन्ने सुभद्रा स्त्रीरत्नम् औत्तराहायां विद्याधर श्रेण्यां समुत्पन्नम् ॥सू३२॥ टीका-"भरहस्स रण्णो" इत्यादि । 'भरहस्स रण्णो चक्करयणे १ दंडरयणे २ अ. सिरयणे ३ छत्तरयणे ४ एतेणं चत्तारि एगिदियरयणे आउहघरसालाए समुप्पण्णा' भरतस्य राज्ञः चक्ररत्नम् १ दण्डरत्नम् २ असिरत्नम् ३ छत्ररत्नम् ४, एतानि खलु चत्वारि एकेन्द्रियरत्नानि आयुधगृहशालायां समुत्पन्नःनि 'चम्मस्यणे १ मणिरयणे २ कागणिरयणे ३ णक्य महाणिहओ एएणं सिरिधरंसि समुप्पण्णा' चर्मरत्नम् १ मणिरत्नम् काकणी रत्नम् ३ नव च महानिधयः नैसर्प १पाण्डुक २पिङ्गलक ३ सर्वरत्न ४महापद्म ५काल ६ महाकाल ७ माणवकमहानिधि ८ खड्ग ९ नामधेयाः नैसर्यादिदेव विशेषाधिष्ठिताः एते खलु चर्मरत्नादि त्रयं नैसदि नव महानिधयश्च श्रीगृहे भाण्डागारे समुत्पन्नानि एतेन च प्रोता नव महानिधयः शाश्वतभाररूपाः कथमुत्पद्यन्ते इत्याशङ्कमानोऽपि परास्ततां गतः “सेणाइवरयणे १ गाहावइरयणे २ बद्धइरयणे ३ पुरोहिशरयणे ४ एएणं चत्तारि ___ अब भरत राजा के जौ कि चौदह रत्नों का अधिपति होता है, कौन कौन रत्न कहां कहां उत्पन्न होते हैं यह प्रकट किया जाता है-'भरहस्स रण्णा चक्करयणे १ दंडरयणे असिरयणे' इत्यादि सूत्र-३२ - टीका-भरहस्स रण्णो चक्करयणे, दडायणे, असिरयणे, छत्तरयणे' भरत चक्रवर्ती के चक्ररत्न, दण्डरत्न र असिरत्न ३ छत्ररत्न (एते णं चत्तो) ये चार रत्न जोकि(एगिदियर यणा) एकेन्द्रिय रत्न है (आउधरतालाओ समुपणा) आयुध गृह शालामें उत्पन्न होते हैं (चम्मरयणे, मणिरयणे, कागणिरयणे, णवय महाणिहओ एए णं सिरिघरंसि समुप्पण्णा) चर्मरत्न मणिरत्न, काकणिरत्न, तथा नौ महानिधियां ये सब श्रीगृह में-भांडागार में--उत्पन्न होते हैं । (सेणावहरयणे,गाहावइरयणे,वद्धहरयणे, - હવે ભરત મહારાજા કે જે ચૌદાના અધિપતિ છે, તેમના કયા કયા ૨૦ને કયા કયા ઉત્પન્ન થાય છે તે બતાવવામાં આવે છે 'भरहस्स रण्णो चक्करयणे १ दंडायणे २ असिरयणे' इत्यादि सूत्र-३२॥ साथ :- मरत पतीना यरल १, ६७२त्न २, मसि२९न 3, अने छत्ररत्न (एतेणं चत्तो०) से यार रत्ना १२ (पमिदिएरयणा) मेन्द्रिय २त्ना छ, (आउघरसालाओ समुप्पण गा) मायुध शाखामi 4.1 या छे. (चम्परयणे, मणिरयणे, कागणिरयणे, णवय महाणिहिओ एपण सिरिघरंसि समुपण्णा) यमन, भागुन, ४२त्न तथा नव Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994