Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

Previous | Next

Page 968
________________ ९५४ जम्बूद्वीपप्रज्ञप्तिसूत्रे यावद् भुजानो विहरति तिष्ठति अत्र यावत्पदात् द्वात्रिंशद्वद्धैः नाटकैः वरतरुणीसं - प्रयुक्तैः उपनृत्यमानः २ उपगीयमानः २ उपलालिज्यमानः २ महताऽहतनाट्यगीत - वादिततन्त्रीतलतालतूर्य घनमृदङ्गपटुप्रवादितरवेण इष्टान् शब्दस्पर्शरसरूपगन्धान् पञ्चविधान् मानुष्यकान् कामभोगान् इति ग्राह्यम् । अत्र स्फुटद्भिः अतिरभसा स्फालनवशात् विदद्भिः मृदङ्गमस्तकैः मृदङ्गानां मृदङ्गनामकवाद्यविशेषाणां मस्तकानि उपरितनभागास्तैः तथा द्वात्रिंशन्दद्वैः द्वात्रिंशता अभिनेतव्यप्रकारैः पात्रैः व बद्धैः उपसम्पन्नैर्नाटकैः तथा वरतरुणीसंप्रयुक्तैः वरतरुणोभिः सुष्ठु युवतिस्त्रीभिः सम्प्रयुक्तैः कृतसंप्रयोगैः उपनृत्यमानः २ नृत्यविषयी क्रियमाणः २ तदभिनयपुरस्सरं नर्त्तनात् तथा उपगीयमानः २, तद्गुणगानात्, तथा उपलालिज्यमानः २, तदीप्सितार्थ सम्पादनात् तथा महताऽहत नाट्यगीतवादिततन्त्रीतलता लतुर्यघनमृदङ्गपटुप्रवादितरवेण तत्र - महता प्रधानेन बृहता वा इत्यस्य रवेणेत्यग्रे सम्बन्धः अहतः - अनुबद्धो रवस्येति विशेषणम् नायं नृत्तं तेन युक्तं गीतं तच्च वादितानि च शब्दवन्ति कृतानि तन्त्री च वीणा तौ च हस्तौ तालाच कंशिकाः तूर्याणि च पटहादीनि इति वादिततन्त्रीतलतालतूर्याणि तानि च तथा घनो मेघः तदाकारो यो मृदङ्गो ध्वनिगाम्भीर्य साधर्म्यात् स चासौ पटुना दक्षेण प्रवादितश्च यः स घनमृदङ्गपटुप्रवादितः सचेति अहतनाट्यगीतवादिततन्त्रीतलताळतूर्यधनमृदङ्गपटुप्रवादिता इति इतरेतरद्वन्द्रः तेषां रवः तेन करणभूतेन महता रवेण शब्देन अत्र च मृदङ्गग्रहणं वाद्येषु प्रधानं बोध्यम् । इष्टान् - इच्छा विषयी कृतान् शब्दस्पर्शरसरूपगन्धान् पञ्चविधान मानुष्यकान् कामभोगान् तत्र शब्दरूपे काम स्पर्श सरगन्धा भोगा इति समयपरिभाषाः भुञ्जानः अनुभवन् विहरति तिष्ठति स भरतः इति 'तए णं से भरहे राया दुवालससंवच्छरिअसि पमोअसि समाणसि जेणेव मज्जणघरे तेणेव उवागच्छन्' ततः खलु तदन्तरं किल स भरतो राजा बजते हुए मृदङ्गादिकों की तुमुल ध्वनि पूर्वक सांसारिक विविध प्रकार के कामभोगों के सुखों को भोगते हुए अपना समय व्यतीत करने लगे यहां यावत्पद से " द्वात्रिंशद्वद्वैः ना टकैः वरतरुणीसं प्रयुक्तैः अनृत्यमानः २ उपगीयमानः २ उपलालिज्यमानः २ महताऽऽहत नाटयगीतवादिततन्त्रीतलतालतूर्येष नमृदङ्ग पटुप्र वादितरवेण इष्टान् शब्दस्पर्शर सरूपगन्धान् पञ्चवि धान् मानुष्यकान् कामभोगान्" इस पाठ का ग्रहण हुआ है इन पदों की व्याख्या यथास्थान कई बार की जा चुकी है (तरणं भरहे राया दुवाल संवच्छरिअंसि मोअंसि समासि માં આવ્યા. અને ત્યાં આવીને તેએ વાગતા મૃદુ'ગાર્દિકાના તુમુલ ધ્વનિ સાથે સાંસારિક વિવિધ પ્રકારના કામભાગેાને, સુખાને ભાગવતા ૨ પેાતાના સમય પસારકરવાલાગ્યા. અહીં यावत् पहूथी " द्वात्रिंशद्बद्धैः नाटकैः वरतरुणीसं प्रयुक्तैः उपनृत्यमानः २ उपगीयमानः २ उपलालिज्यमानः २ महताऽऽहतनाट्यगीतवादिततन्त्रीतलतालतूर्यधनमृदङ्ग पटुप्रवादितरवेन इष्टान् शब्दस्पर्श र सरूपगन्धान् पञ्चविधान मानुष्य कानू कामभोगान्" એ પાઠ ગ્રહણ થયા છે. એ પદોની ન્ય ખ્યા યથાસ્થાન वामां भावी छे, (तपणं भरहे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994