Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
९५२
जम्बूद्वीपप्रज्ञप्तिसूत्रे
नन्द्यावर्त्त ३ वर्धमानक ४ भद्रासन ५ मत्स्य ६ कलश ७ दर्पण ८ नामकानि अष्टाष्ट मङ्गलकानि प्रत्येकम् अष्टौ अष्टौ संमेलने सति चतुः षष्टितमसंख्यकानि मङ्गालकानि इत्यर्थः पुरतो यावत् संप्रस्थितानि यावत्पदात् यथानुपूर्व्या यथाक्रममिति ग्राह्यम् 'जोऽवि य अगच्छमाणस्स गमो पढमो कुबेरावसाणो सोचेव इहंपि कमो सक्कारजढो णेयब्वो' योऽपि च अतिगच्छतः विनीतां प्रविशतो भरतस्य क्रमः परिपाटी प्रथमः अधस्तनसूत्रो तो भरतविनीता प्रवेशवर्णकः कुबेरावसानः कुबेरदृष्टान्तभावितस्त्रावसानः स एव क्रमः इपि सत्कारविवर्जितो--सत्कारादिरहितो नेतव्यः ग्राह्यः अयं भावः पूर्वं प्रवेशे षोडशदेवसहतद्वात्रिंशद्रा जसहखादीनां सत्कारो यथा भरतेन राज्ञां विहितस्तथा नात्रेति, अस्य च सत्कारस्य द्वादशवार्षिकोत्सव निर्वत्तनोत्तरकाले एव अवसरप्राप्तत्वात् लोकपालः स भरतो राजा निजराजभवन प्रतिद्वारमागत्य हस्तिरत्नात् प्रत्यवरुद्य स्त्रीरत्नेन सुभद्रया द्वात्रिं - शता ऋतुकल्याणिकासहस्त्रैः, द्वात्रिंशता जनपदकल्याणि कासहस्त्रैः द्वात्रिंशता द्वात्रिंशद्बद्धैः हुआ उन अष्ट मंगलद्रयों के नाम - स्वस्तिक, श्रीवत्स, नन्यावर्त वर्द्धमानक, भद्रासन, मत्स्य, कलश, एवं दर्पण" इस प्रकार से हैं (जे वि य अगच्छमाणस्स गमो पढमी कुबेरासाणो सो चेव इहपि कमो सक्कारजढ़ो णेयव्वो) भरत के अयोध्या में प्रवेश करते समयं जैसा पाठ कुवेर की उपमा तकका कहा गया है वैसा हो वह पाठ यहां पर भी कळेना चाहिये परन्तु यहां केवल इतनी सी ही विशेषता है कि यहां पर सम्मिलित ज नों का सत्कार नहीं कहा गया है अर्थात् भरत ने अयोध्या में प्रवेश करते समय सोह हजार देवों का एवं हजारों राजा आदि जनों का सत्कार किया ऐसा कथन किया जा चुका है पर यहां वह कथन नहीं किया गया है क्योंकि वह कथन तो १२ वर्ष के उत्सव की परिसमाप्ति के बाद ही किया जायगा इस तरह चलते. २ वे लोकपाल भरत अपने राजभवन के प्रतिझर पर आकर हस्तिरत्न से नीचे उतरे और स्त्रीरत्न - सुभद्रा ३२ हजार ऋतुकल्याण कारिका कन्यायों ३२ हजार जनपदाप्रणियों की कल्याणकारिणि कन्यायों एवं ३२નામા આ પ્રમાણે છે स्वस्ति श्रीवत्स, नन्द्यावर्त वर्द्धमान, मद्रासन, मत्स्य, पुजश, तेभन शु. ( जे वि य अगच्छमाणस्ल गमो पदमो कुबेरावसाणो सो चेव इद्दपि कमो Rearraat doat) भरतना अयोध्या प्रवेश अगेनो पाठ देवा पाठ सुमेरनी उपभा સુધી કહેવામાં આવેલ છે. તેવેજ પાઠ અત્રે પણ સમજવા. પણ અહીં આટલી વિશેષતા છે કે અહીં સમ્મિલિત થયેલા લાકાના સત્કાર અંગે કહીં પણું કહેવામાં આવ્યું નથી. એટલે કે ભરત રાજાએ માધ્યામાં પ્રવેશ કરતી વખતે સાળ હજાર દેવા તેમજ સહુમા રાજા વગેરે લેાકાના સત્કાર કર્યાં, પરન્તુ આવું કથન અહીં કરવામાં આવ્યું નથી. કેમકે તે સ્થન તા ૧૨ વર્ષીય ઉત્સવની સિમાપ્તિ પછી જ કરવામાં આવશે. આ પ્રમાણે ચાલતાં ચાલતાં તે લોકપાલ ભરત પેાતાના રાજભવનના પ્રતિદ્વારની સામે આવીને હસ્તિરત્ન ઉપરથી નીચે હતાં અને આ રત્ન સુભદ્રા, ૩૨ હજાર ઋતુ કલ્યાણકારિકા કન્યાએ, ૩૨ હજાર જન પ્રાગણીઓની કયાણુ કારિણી કન્યા તેમજ ૩૨–૩ર પાત્ર બદ્ધ કર હજાર. નાટકોથી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org