Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका तृ०३ वक्षस्कारःसू० ३१ भरतराज्ञः राज्याभिषेकविषयकनिरूपणम ९५१ अक्तरन्ति 'तएणं तस्स भरहस्स रणो सेणावइरयणे जाव सत्थवाहप्पभिईओ अभि. सेयपेढाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहंति'ततः खलु तस्य श्रीभरतस्य महाराज्ञः सेनापतिरत्नं यावत् सार्थवाहप्रभृतयः अभिषेकपीठात् दाक्षिणात्येन त्रिसोपान प्रतिरूपकेण प्रत्यवरोहन्ति अवतरन्ति अत्र. यावत्पदात् गाथापति वर्द्धक पुरोहितरत्नानि, त्रोणि षष्टयधिकानि३६० सूपकारशतानि अष्टादशश्रेणिप्रश्रेणयः भन्ये च बहवो राजेश्वरतलवरमाडम्बिककौटुम्बिकमन्त्रिमहामन्त्रिगणकदौवारिकाऽऽमात्यचेटपीठमर्दनगरनिगम -- श्रेष्टिसेनापतिसार्थवाहतसन्धिपाला ग्राह्याः राजेश्वरादि सन्धिपालान्तानां व्याख्यानम् अस्मिन्नेव वक्षस्कारे सप्तविंशतितमे सूत्रे द्रष्टव्यम् । अथ यया रीत्या पट्खण्डाधिपतित्रका वर्ती भरतो महाराजा विनी ताराजधानीप्रविष्टवान्तांरीतिमाह'तएणं तस्स' इत्यादि । 'तपणं तस्स भरहस्स रण्णो आभिसेक्कं हस्थिरयणं दूरूढस्स समाण स इमे अट्ठ मंगलगा पुरओ जाव संपत्थिया' ततः खलु तदनन्तरं किल तस्य भरतस्य राज्ञः आभिषेक्यम् अभिषेकयोग्य हस्तिरत्नं श्रेष्ठपट्टहस्तिनं दुरूढस्य आरूढस्य सतः इमानि स्वस्तिक १ श्रीवत्स २ तस्स भरहस्स, रणो सेणावइरयणे नाव सत्थवाहप्पभिईओ अभिसेयपेढ़ाओ दाहणिल्लेण तिसो. वाण पडिरूवएणं पच्चोरहंति) इसके बाद उस भरत नरेश का सेनापतिरत्न यावत् सार्थवाह आदिजन उस अभिषेक पीठ से दक्षिणदिग्वी त्रिसोपान से होकर नीचे उतरा यहां यावत्पदसे "गाथापतिरत्न, वर्द्धकिरत्न, पुरोहितरत्न, ३६० सूपकारजन तथा श्रेणिप्रश्रेणि जन एवं अन्य और भी राजेश्वर तलवर, माडम्बिक, कौटुम्विक, मंत्री, महामन्त्री, गणक, दोवारिक, अमात्य, चेट, पीठमर्द, नगर निगम श्रेष्ठि जन, सेनापति, सार्थवाह दूत और सन्धिपाल" इन सबका ग्रहण हुआ है ॥ (तएणं तस्स भरहस्स रण्णो भाभिसेक्कं हत्थिरयणं दुरुढस्स समाणस्स इमे अट्ठ मंगलगा पुरमओ नाव संपत्थिया) भरत राजा जब भाभिषेक्य हस्तिरत्न पर अच्छी तरह से बैठ चूके तब उनके आगे सबसे पहिले वे आठ आठ की संख्या में आठ मंगळ द्रव्य प्रस्थित हुए-यहां यथाक्रम जाव शब्द यावल्पद से गृहीत तया(तपण तस्स भरहस्सरण्णो सेणावहरयणे जाव सत्थवाहप्पभिईओ अभिसेय पेनी दाहिणिल्लेण तिसोवाणपडिरूवपणं पचोरुहति) तयारमाह ते सरत नरेश नु सेनापति માવત સાથે વાહ વગેરે જ તે અભિષેક પીઠ ઉપરથી દક્ષિણ દિગ્વતી ટિસો પાન ઉપર થઈ शनीय ता. महा यावत ५६थी "गाथापतिरत्न, बद्ध किरत्न पुरोहितरस्न, ९० सपकार" तम ऋण-प्रशिनासन भी पY शरेश्वर, तवरे, मामि, और AI, मंत्रीमा, महामंत्री, गोवार, समात्यो, पेटी, पीईभी, नगरनिगम नी, सेनापति, सार्थवाडी, त। मन सन्धिपा से सवनडए थयु छे. (तरण तस्स मरहस्ल रणो आभिसेक्कं हत्थिरयणं दुरुढस्ल समाणस्स इमे अट्ट अट्ठ मंगलगा पुरो माव संपत्थिया) भरत यारे मालिषय स्तिन 8५२ सारी.रीत मा३८ या ત્યારે તેમની આગળ સર્વ પ્રથમ આ પ્રમાણે આઠ-આઠની સંખ્યામાં આઠ મંગળ દ્ર સ્થિત થયા, અહી યાવત પદથી જે આઠ દ્રવ્યો સંગૃહીત થયા છે તે અહિ મંગળ કળ્યા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org