Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

Previous | Next

Page 959
________________ प्रकाशिका टीका तु.३ वक्षस्कारः सू० ३१ भरतराशः राज्याभिषेकविषयकनिरूपणम् ९४५. विणीयाए रायहाणीए सिंघाडगतिगचउक्कचच्चरजाव महापहपहेसु महया महया सद्देणं उग्घोसेमाणा उग्धोसेमणा उस्पुक्क उक्करं उक्किट्ठ अदिज्ज अमिज्ज अब्भडपवेसं अदंडकदंडिम जावं सपुरजणजाणवयं दुवालस संवच्छरियं पमोयं घोसेड घोसित्ता ममेय माणत्तियं पच्चप्पिणहत्ति' तत्र क्षिप्रमेव शीघ्राति शीघ्रमेव भो देवानुप्रियाः! यूयं हस्तिस्कन्धवरगताः श्रेष्ठहस्तिस्कन्धेषु आरूढाः सन्तः विनीताया राजधान्याः शृङ्गाटकत्रिकचतुष्कचत्वर यावद् महापथपर्थेषु स्थानेषु महता महता शब्देन उद्घोषयन्तः उदघोषयन्तः जल्पन्त: जल्पन्तः आभीक्ष्ण्ये द्विवेचनम् उच्छुल्कम् उत्करम् उत्कृष्टम् अदेयम् अमेयम् अभटप्रवेशम् अदण्डकुदण्डिमम् यावत् सपुरजनजानपदम् द्वादशसंवत्सरिकम् प्रमोदं घोषयत घोषयित्वा मम एतामाज्ञप्तिका प्रत्यर्पयत इति तत्र द्वादशसम्वत्सरिकम् द्वादशसंवत्सराः वर्षाणि कालो मानं यस्य स द्वादशसंवत्सरिकस्तं प्रमोदहेतुत्वात् प्रमोदः उत्सवस्तं घोषयत उच्चस्वरेण प्रकाशयत कीदृशं प्रमोदं तत्राह-उच्छुल्कमित्यादि । उन्मुक्तं त्यक्तं शुल्क विक्रेतव्य वस्तु प्रति राजदेय द्रव्यं यस्मिन् प्रमोदे स तथाभूतस्तम् तथा उत्करम् उन्मुक्तः त्यक्तः करः गवादीन् प्रति प्रतिवर्ष राजदेयं द्रव्यं यस्मिन् स तथाभूतस्तम्, तथा उत्कृबुलाया-(खिप्पामेव भो देवाणुप्पिया ! हत्थिखंधवरगया विणीयाए रायहाणीए सिंघाडगतिगचउक्कचच्चर महया २ सहेण उग्घोसेमाणा २) हे देवानुप्रियो ! तुम सब हाथी के ऊपर बैठकर बड़े जोर से विनीता राजधानी के जितने भी शृङ्गाटक, त्रिक, चतुष्क, चत्वर, आदि महापथ तक के मार्ग हैं उनमें सब में ऐसी घोषणा करो कि (उस्सुक्कं उक्कर उक्किट्ठ अदिज्ज अमिज अब्भडपवेसं अदंडकुदंडिमं जाव सपुरजणजाणवयं दुवालससंवच्छरियं पमोयं) पुरवासी समस्त जन और मेरे राज्य में रहनेवाले जन सब १२ वर्ष तक उत्सव करें-उस उत्सव में विक्रेतव्यवस्तु पर जो राज्य की ओर से टेक्स लिया जाता है वह माफ किया गया है गाय आदि जानवरों पर जो प्रतिवर्षे कर राज्य की ओर से निर्धारित किया हुआ है यह भी माफ कर दिया गया है, बेचने पर जो सरकारी टेक्स लिया जाता है वह भी माफ कर दिया गया है तथा मुनाफा से वस्तु बेचकर जो द्रव्य अर्जित किया जाता है, वह पवे घयाली) भने मारावीने २॥ प्रमाणे ४७यु.(त्रिपामेव भो देवाणुप्पिया! हस्थिधवर विणीयाए रायहाणीए, सिंधाटगतिगचउक्कचच्चर महया २ सदेण उग्घोसेमाणा ૨) હે દેવાનુપ્રિયે ! તમે સર્વે હાથી ઉપર બેસીને ખૂબ જોરથી વિનીતા રાજધાની નો જેટલાંઠંગાટક, ત્રિકે, ચતુ કે, ચત્વરો વગેરે મહાપથેના માગે છે, તે સર્વમાં એવી An (उस्सुक्कं उक्करं उकि अदिग्ज अभिज्ज अब्भडपवेसं अदंडकुदंडिम माव सपरजणाणवयं दुवालसर्सवच्छरियं पमोय) पुरवासी नाभाशयमां રહેનારા અને સર્વે ૧૨ વર્ષ સુધી ઉત્સવ કરે. તે ઉત્સવ માં વિકેય વસ્તુ ઉપર જે રાજા તરફ શી ટેકસ (કર) લેવામાં આવે છે, તે માફ કરવામાં આવેલ છે. ગાય વગેરે પશુઓ પર જે દર વર્ષે રાજ તરફ થી કર નિયોરિત કરવામાં આવેલ છે તે પણ માફ કરવામાં આવેલ છે. વસ્તના વિય ઉપર જે સરકારી ટેક્સ લેવામાં આવે છે તે પણું માફ કરવામાં ..११९: Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994