Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
सम्बृद्धीपप्राप्तिसूत्रे सम्बन्धिनो ये सुगन्धाः शोभनवासाः चन्दनवृक्षादयस्तेषां गन्धो येषु द्रव्येषु ते तथा भूतास्तैः गन्धैः काश्मोरकपूरकस्तुरोप्रभृति गन्धवद्रव्यैः गात्राणि अभ्युक्षन्ति सिञ्च- . न्ति ते देवाः भरतस्य । अयं भाषः ददेरमलय गिरिसम्बन्धिचन्दनादिमिश्रितानेकमुरभिद्रव्यघुसृणरसच्छटकान् कुर्वन्ति भरतवासंसौति भरतशरोरे च 'दिव्वं च सुमणोदाम पिणति' च पुनः दिव्यं सुमनोदाम कुसुममालां पिनद्यन्ति परिधापयन्ति किंबहुना? उक्तेनेति शेषः 'गंठिमवेढिम जाव विभूसियं करेंति' ग्रन्थिमवेष्टिम यावद् विभूषितं कुवन्ति अत्र यावत्पदात् 'पुरिमसंघाइमेणं चउबिहेण मल्लेणं कप्परुक्खयं पिव समलंकिय' त्ति ग्राह्यम् ग्रन्थन ग्रन्थः ते निवृत्तं ग्रन्थिमम् यत् सूत्रादिना ग्रथ्यते तद् ग्रन्थिममिति भावः, ग्रथितं सद् वेष्टयते यत्तद् वेष्टिमम् येन वंशशला कादिमय पञ्जरादि पूर्यते तद्वत् पूर्यते इति पूरिमम्, यत्परस्परं नालं संघात्यते तत् संघातिमम् एवंविधेन तेन - ग्रन्धिमवेष्टिमपूरिमसंघातिमेन चतुर्विधेन माल्येन कल्पवृक्षमिव समलंकृतविभूषितं भरतचक्रिवर्तिनं कुर्वन्ति ते देवाः अथ कृताभिषेको भरतो यत्कृतवान् तदाह-. 'तएणं से भरहे राया महया महया रायाभिसेएण अभिसिंचिए समाणे कोडुबियपुरिसे सद्दावेइ' ततः खलु तदन्तरं किल स भरतो राजा महता महता राज्याभिषेकेण अभिषिक्तः सन् कौटुम्बिकपुरुषान् शब्दयति आवयति 'सदावित्ता' शब्दयित्वा आहूय 'एवं वयासी' एवं वक्ष्यमाणप्रकारेण अवादीत् उक्तवान् 'खिप्पामेव भो देवाणुप्पिया' हस्थिखंधवरगया द्वारा भरतचक्री के शरीर की सजावट हो जानेके बाद फिर उन देवों ने उनके शरीर पर चन्दन वृक्ष आदि का गंध जिन्हो में संमिलित हैं ऐसे काश्मीर केशर, कर्पूर और कस्तुरी आदि सुगन्धित द्रव्यों को छिड़का (दिव्वं च सुमणोदामं पिणद्वेति) और फिर पुष्पो की मालाएँ उन्हें . पहिराई अधिक क्या कहा जाय-(गंठिमवेढिम जाव विभूसियं करेंति) उन देवों ने उस भरत चक्री को प्रन्थिम, वेष्टिम, पूरिम और संघातिम इन चारों प्रकार की मालाओं से ऐसा सुशोभित एवं अलंकृत कर दिया कि मानो यह कल्पवृक्ष हो है । (तएणं से भरहे राया महयार रायाभिसेएण अभिसिंचिए समाणे कोडुबियपुरिसे सद्दावेइ) जब भरत नरेश पूर्वोक्त प्रकार : से राज्याभिषेक की समस्त सामग्री से अभिषिक्त हो चुके-तब उन्होंने कौटुम्बिक पुरुषों को अब्भुक्खे ति) को सव आभूष। 43 १२तयीन शरीर ने समस्त शन पछी वा એ તેમના શરીર પર ચંદન-વૃક્ષ આદિની સુગંધિ જેમાં સમ્મિલિત છે એવા કાશ્મીર કેશર.
२ भने ४२तूरी वगेरे सुगधित द्रव्य। ७iटूया. (दिव्वं च सुमणोदामं पिणद्धे ति) मन पछी पुयानी भाजाय a सजन धारण ४२शवाम मावी वधारे शुडीस (गठिमवेढिम जाव विभूसियं करेति) ते वो ते भरत यीन अन्यिम, वेष्टिम, पूरिम सने संधातिम એ ચારે પ્રકારની માળાએથી એવી રીતે સુશોભિત તેમજ સમલંકૃત કરી દીધા કે જાણે a४६५वृक्ष ४ नाय ! (तए ण से भरहे राया महया २ रायाभिसेपण अभिसिंचिए समाणे कोई बियपुरिसे सदावेइ) न्यारे भरत नरेश पूरित प्रारथी शल्याभिषनी सा साभश्री 43 मनिषित २६ २७या त्यारे तेम पौमि पुरुषोने वय1. (सहावित्ता .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org