Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

Previous | Next

Page 961
________________ प्रकाशिका टीका ०३ वक्षस्कारः सू० ३१ भरतराज्ञः राज्याभिषेक विषय कॉनरूपणम् ९४७ लितम् अनेक तालाचरानुचरितम् अनुद्भूतमृदङ्गम् अम्लानमाल्यदामानम् प्रमुदित मक्री - डितसपुरजनजानपदम् विजयवैजयिकम् इति ग्राहम् पुनः कीदृशमुत्सवम् अधरिमम् न विद्यते धरिमम् कस्यापि ऋणद्रव्यं यस्मिन् स तथाभूतस्तम् अयम्भावः उत्तमर्णाधमर्णाभ्यां परस्परम् ऋणनयनार्थं न विवदनीयम् उत्सवेऽस्मिन् राजगृहात् देयद्रव्यं नीत्वा अधमर्णेन उत्तमर्णाय दातव्यमिति पुनः कीदृशम् गणिकावरनाटकीयकलितम् गणिकाबरैः विलासिनी प्रधानैः नाटकीयैः नाटकप्रतिबद्धपात्रैः कलितः शोभितो यः स तथा भूतस्तम् चतुर्गणिकायुक्तमुत्सवं कुरुत न तु व्यभिचारार्थम् अनेकतालाचरानुचरितम् अनेके ये ताळाचराः प्रेक्षाकारि विशेषास्तैरनुचरितः सेवितो यः उत्सवः स तथाभूतस्तम् तथा अनूहून मृदङ्गम् अनु आनुरूप्येण मृदङ्गसम्बन्धिविधिना उध्दूताः कलाकौशलदर्शनार्थम् ऊर्ध्वं क्षिप्ताः मृदङ्गाः यस्मिन् स तथा भूतस्तम् मृदंगादिवाद्ययुक्तम् तथा अम्लानमाल्यदामानम् अम्लानानि म्लानरहितानि माल्यदामानि पुष्पमालाः यस्मिन् स तथाभूतस्तम् अभिनवमालायुक्तमुत्सर्वं कुरुत इत्यर्थः पुनः कीदृशम् प्रमुदितप्रकोडित सपुरजनजानपदम् प्रमुदिताः सानन्दा प्रक्रीडिता तत्र क्रीडितुमारब्धाः सपुरजनाः अयोवर नाटकीय कलितम्, अनेकतालाचरानुचरितम्, अनुद्भूतमृदङ्गम्, अम्लानमाल्यदामानम्, प्रमुदितप्रक्रीडितसपुरजनजानपदम्, विजयवैजयन्तीकम् " इस पाठ का ग्रहण हुवा है इस गृहोत पाठ का भाव यह है ऋणदाता और ऋणगृहीता इन दोनों को अपना ऋण वसूल करने के लिये परस्पर में लड़ाइ झगडा करना या उसपर कचहरी में जाकर अभियोग दायर करना ये सब बाते १२ वर्ष तक बन्द कर दी गई है. कर्जदार अपने कर्ज को चुकाने के लिये राज्य कोष से पैसा ले जावे और ऋण दाता के ऋण की पूर्ति कर देवे गणिकाजनों द्वारा १२ वर्ष तक - जनता इस उत्सव में मनमाना उत्सव करावे कोइ इनके साथ व्यभिचारक्रिया न करें अनेक - प्रेक्षाकारी विशेषों से यह उत्सव आसेवित होता रहे. अपनी अपनी कला मे कुशलता दिखाने के लिये मृदङ्गवादक जन खूब जिस प्रकार से बजाने में उनको वादन कुशलता प्रगट होसके इस प्रकार प्रकट करने में स्वतन्त्र हैं, इस उत्सव में पुष्प मालाओं का प्रचुर मात्रा में उपयोग किया तालावरानुचरितम्, अनुद्भूतमृदङ्गम्, अम्लानमाल्यदामानम्, प्रमुदितप्रकीडितसपुरजनजानपदम् विजयवैजयन्तिकम् ” से पाठ श्र थयो छे से शृडीत पाहतो लावा પ્રમાણે છે ઋણ દાતા અને ઋણુ ગૃહીતા એએ બન્નેને ઋણુ સૂલી માટે પરસ્પર લવું, કાટમાં ફરિયાદ કરવી અને કેસ દાખલ કરવા, એ સર્વ વાતા ૧૨ વર્ષ સુધી સ્થગિત કરવામાં આવી છે. કદાર પેાતાના કને ચુકત્રવા માટે રાજ્ય કાષથી નાણાં લઈ જઈશકે છે અને આમ ઋણુ દાતાના ઋણની પૂર્તિ કરી દેવી. ગણિકાઓ વડે ૧૨ વર્ષ સુધી જનતાના એ ઉત્સવમાં ઈચ્છા મુજબ ઉત્સવા આયાજિત કરાવડાવે. કાઈ તેમની સાથે વ્યભિચાર કરે નહી. અનેક પ્રેક્ષાકારી વિશેષેાથી એ ઉત્સવ આસેવિત થાય. પેાત પેાતાની કળામાં કુશળતાં ખતાવવા માટે મૃદંગ વાદક જે રીતે વગાડવાથી તેમની કુશળતા પ્રકટ થાય તે રીતે વગાડીને કુશળતા બતાવી શકે છે. એ ઉત્સવમાં ફૂલની માળાઓના પ્રચુર માત્રામાં ઉપયોગ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994