Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

Previous | Next

Page 962
________________ ९४८ जेम्पूछीपप्रज्ञप्तिसूत्र ध्यावासि ननसहिताः जनपदाः कोशलदेशवासिनो जनाः यत्र स तथाभूतस्तम्, तथा विनयवैयिकम् अतिशयेन विजयो विजयः स प्रयोजनं यस्मिन् स तथाभूतस्तम् एतावद्विशेषणविशिष्टं द्वादशसंवत्सरिकं प्रमोदम् उत्सवमुद्घोषयत उच्चस्वरेण सर्वप्रजाजनान् अवबोधयत इति घोपयित्वा ममैतामाज्ञप्तिका प्रत्यर्पयत समर्पयत इति,अथ ते कौटुम्बिकपुरुषाः राज्ञ आज्ञानुसारेण यथा प्रवृत्तवन्त स्तथाऽऽह 'तएणं' इत्यादि । 'तएणं ते कोडुनिपुरिसा भरहेण रणा एवं वुत्ता समीणा हट्टतुट्ठचित्तमाणंदिया पीइमणा हरिसवससिपमागहियया विणएणं वयण पडिसुणेति' ततः खलु तदनन्तरं किल ते कौटुम्बिकपुरुषा. भरतेन राज्ञा एवम् उक्तप्रकारेण उक्ताः आज्ञप्ताः सन्तः हृष्टतुष्टचित्तानन्दिताः प्रीतिमनसः परमसौमनस्यिताः हर्षवशविसर्पद हृदयाः भूत्वा विनयेन विनयपूर्वकम् वचनं प्रतिशण्वन्ति स्त्रीकुर्वन्ति 'पडिसुणित्ता' प्रतिश्रुत्य स्वीकृत्य 'खिप्पामेव हत्थिखंधवरगया जाव घोसंति' क्षिप्रमेव शीघ्रमेव हस्तिस्कन्धवरगताः श्रेष्ठहस्तिस्कन्धेषु समारूढाः सन्तः ते कोटुम्बिकपुरुषाः यावद् घोषन्ति अत्र यावत्पदात् विनीतायाः राजधान्याः शनाटक त्रिकवतुष्कचत्वरचतुर्मुखमहापथपथेषु महता महता शब्देन उद्घोषयन्त उद्घोषयन्तः जावे कोशल देशवासी समस्त जन अयोध्या वागी जनों के साथ मिलकर आनन्द पूर्वक भिन्न २ प्रकार की क्रीडाओं से खेल तमाशों से इस उत्सव को सफल करें-जगह २ इस उत्सव की माराधनामें विनय वैजन्तियां फहराई जावे इस प्रकार के इन पूर्वोक्त विशेषणों वाले उत्सव होने की तुम घोषणा करो (तएणं ते कोडुंबियपुरिसा भरहेण रण्णा एवं वुत्ता समाणा हट्ट तु चित्ताणंदिया पाइमणा हरिसवसविसप्पमाणहियया विणएणं वयणं पडिमुणंति) इस प्रकार भरत राजा द्वारा आज्ञप्त हुए वे कौटुम्बिक पुरुष बहुत अधिक हृष्ट और तुष्ट चित्त हुए उनका मन प्रीतियुक्त हो गया उनका हृदय आनन्द से उछलने लगा बड़ी विनय के साथ उन्हों ने अपने स्वामी की आज्ञा के बनने को स्वीकार किया (पडिसुणित्ता खिप्पामेव हथिखंधवरगया नाव घोसे ति) स्वीकार करके वे शीघ्र ही हाथी पर बैठ कर अयोध्या राजधानी के शृङ्गाटक आदि मार्गोपर गये . और जोर २ से उच्छुल्क आदि पूर्वोक्त विशेषण संपन्न उत्सव होने को घोषणा करने लगे કરવામા આવે. કેશલ દેશ વાસી સમeત જને અયોધ્યાવાસી જના સાથે મળીને આનંદ પૂર્વક ભિન્ન ભિન્ન પ્રકારની કીડાઓથી-રમત થી એ ઉત્સવને સફળ બનાવે. ઠેક-ઠેકાણે એ ઉત્સવની આરાધનામાં વિજયજયન્તીઓ. લહેરાવવામાં આવે. આ પ્રમાણે એ પૂર્વોક્ત વિશેષ aliस मोनी तमे घोषः। ४२. (तएण ते कोड बियपुरिसा भरहेण रण्णा एवं वुत्ता साणा हट्ट-तुट्ट चित्ताणंदिया पीहमणा हरिसवसविसप्पमाणहियया विणएणं वयण पंडिसगंति) मा प्रम भरत २i डे मा थाहामि पुरुषो मत्यधिष्ट आने તુષ્ટ તતવાળા થયા. તેમનું મન પ્રીતિયુક્ત થયું અને તેમનું હૃદય આનંદ થી ઉછળવા લાગ્યું मती नम्रतापूर्व४. मणे पाताना स्वामीनी माज्ञाना क्या स्वीजरी सीधी. (पडिसुणित्ता त्रिपामेव हत्थिखं बबरगया जाव घोसेंति) वी॥२ ४शन त। शीध्र हाथी ५२ सीन એવા રાજધાનીના શ્રે ગાટક આદિ માર્ગો ઉપર ગયા અને જોર જોરથી ઉછુક આદિ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994