Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

Previous | Next

Page 956
________________ ९४२ जम्मूदीपप्रज्ञप्तिसूत्र न्ति अनुलिप्य देवदृष्ययुगलं देववस्त्रयुग्मं निवासयन्ति-परिधापयन्ति इति योगः कीदृशं तदित्याह 'नासाणीसासवायवोज्झं'नासिकानिःश्वासवातवाहयम् नासिकानिःश्वासवातेन वाह्यं दुरापनेयं लक्ष्णतरमित्यर्थः अयम्भावः महावातस्य का कथा नासिका वातोऽपि स्वसूक्ष्म बलेन तद वस्त्रयुगलम् अन्यत्र प्रापयति, तथा चक्षुईरम् -नयनसुखकरम् रूपातिशयत्वात् तथा वर्णस्पर्शयुक्तम् अतिशायिना वर्णेन स्पर्शेन च युक्तम् पुनः कीदृशं तत् 'हयलाला. पेलवाइरेग' हयलालापेलवातिरेकम्-हयलाला -अश्वमुखजलं तस्मादपि पेलवं कोमलम् अतिरेकम् अतिरेकेण अतिशयेन अतिविशिष्टमृदुत्वलघुत्वगुणोपेतमितिभावः, तथा धवलं निर्मलं कनखचितान्तकर्म-कनकेन सुवर्णेन खचितानि विच्छुरितानि अन्तकर्माणि अश्चळयो वा न लक्षणानि यस्य तत्तथाभूतम् तथा आकाशस्फटिकसदृशप्रभम् आकाशस्फटिको नाम अतिस्वच्छस्फटिकविशेषस्तत्सदृशो प्रभा दीप्ति यस्य तत्तथाभूतम् अहतं छिद्ररहितं नवीनमित्यर्थः दिव्यं दिव्यकान्तिमत् इत्थमुक्तविशेषणविशिष्टम् देवदृष्ययुगल निवासयन्ति परिधापयन्ति निवास्य 'हारं पिणदंति' हारं पिन धन्ति ते देवाः चक्रवर्तिनो भरतस्य कण्ठप्रदेशे हारम् अष्टादशसरिक बध्नन्ति 'पिणदेत्ता' हारं तब उसके बाद उन्होंने फिर उनके शरीरपर गोशीर्षचन्दन का लेप किया लेपकरके फिर उन्होंने देवदृष्य युगल पहिराया. यह देवदूष्य-युगल इतना अधिक वजन में कम था कि वह नाक की वायु से भी हलने लग जाता इस तरह से यहां देवदूष्य युगल का पतलापन प्रकट किया हैं, मओ अधिक पतला होता हैं वही वजन में कम होता है तथा यह देवदूष्य युगल रूपातिशय वाला होनेसे नयनोंको सुख उपजाने वाला था वर्णस्पर्श से - अतिशायी वर्ण से और अतिशायी स्पर्श से युक्त था हय-अश्व के मुखकी लाला-जैमी कोमल होती है ऐसा ही कोमल यह था आगन्तुक मल से विहीन होने के कारण यह निर्मल था. इसकी जो किनार थी वह सुवर्ण- से खचित थी. आकाशस्फटिक अतिस्वच्छस्फटिक विशेष की तरह इसको दीप्ति थी. यह महत छिद्ररहित था. अर्थात् नवोन था. और दिव्य था-दिव्यकान्ति से सुशोभित था. इस तरह के इन विशेषणों से युक्त देवदूष्य युगल को पहिराकर फिर उन्होंने उनके गले में हार पहिराया લેપન કર્યું. લેપન કરીને પછી તેમણે દેવદૂષ્ય યુગલ ધારણ કરાવ્યું. એ દેવદૂષ્ય યુગલ વજનમાં એટલું હલકુ હતું કે તે નાકના શ્વાસોચ્છવાસથી પણ હાલતુ હતુ. આ પ્રમાણે અહીં દેવદુષ્ય હોય છે યુગલનું છીણ પણું પ્રકટ કરવામાં આવેલ છે. જે વધારે સ્ત્રી ઓછું હોય છે. તેમજ એ દેવદૂષ્ય જુગલ રૂપતિશયવાળું હોવાથી નયને ને સુખ આપનાર હત. વર્ગ પશથી -અતિશયી વર્ણ થી અને અતિશાયી સ્પર્શ થી–એ યુક્ત હતું. હયઅશ્વના મુખની લાળ જેવી કેમલ હોય છે, એવું જ કેમલ એ હતું. આગતુક મળથી વિહીન હોવા બદલ એ નિમલ હતું. એની જે બેડરડતી તે સુવર્ણ ખચિત હતી. આકાશ ફિટિક અતિ સ્વચ્છ સ્ફટિક-વિશેષની જેમ એની દીપ્તિ હતી. એ અહત છિદ્ર રહિત હત. એટલે કે નવીન હતું. અને દિવ્ય હતું. દિવ્ય કાંતિથી સુશોભિત હતું. આ પ્રમાણેના એવિશેષણેથી યુક્ત દેવદૂષ્ય યુગલ ને ધારણ કરાવીને પછી તેમણે તેમના ગળામાં હાર Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994