Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका तृ०३ वक्षस्कारःसू. ३१ भरतराज्ञराज्याभिषेकविषयकनिरूपणम् ९४१ विशेषस्तमाह 'णवरं पम्हलसुकुमालाए जाव मउडं पिणद्धेति' नवरं अयं विशेषः पक्ष्मलसुकुमारया पक्षमलया पक्ष्मवत्या सुकुमारया अतिकोमलया च अस्य च पदस्थ यावत्पदगृहीते गन्धकाषायिक्या लघुशाटिकया गात्राणि रूक्षयन्ति इत्यग्रे सम्बन्धः यावत् पिनयन्ति अस्य च पदस्य यावत्पदगृहीतं विचित्ररत्नोपेतं मुकुटमित्यत्राग्रे सम्बन्धः अत्र यावत्पदात्' 'गंधकासाइ एहिं गायाइं लूहेंति सरसगोसीसचंदणेणं गायाइं अणुलिपंति अणुलिंपित्ता नासाणीसास वायवोज्झं वण्णफरिसजुत्तं हयलालापेलवाइरेगं धवलं कणगखइअंतकम्मं आगासफलिहसरिसप्पभं अहयं दिव्यं देवदूसजुयलं णिसावेति णिअंसावित्ता हारं पिणद्वेति पिणद्धित्ता एवं अद्धहारं एगावलि मुत्तावलिं स्यणावलिं पालंबं अंगयाइं तुडियाई कडयाइं दसमुद्धियाणंतंग कडिमुत्तगं वेअच्छगसुत्तगं मुरविं कंठपुरविं कुडलाई चूडामणि चित्तरयणुक्कंडत्तिगन्धकाषायिक्या सुरभिगन्धकषायद्रव्यपरिकर्मितया लघुशाटिकया इति गम्यं गात्राणि भरतदेहावयवान् रूक्षयन्ति ते देवाःप्रोग्छन्तीत्यर्थः रूक्षयित्वा सरलेन गोशोषचन्दनेन गात्राणि अनुलिम्पआदि किया (णवरं पम्हलसुकुमालाए जाव मउडं पिणद्वेति) परन्तु देवों ने इतना विशेषकार्य और किया कि भरत नरेश के शरीर का उन्होंने प्रोञ्छन अतिसुकुमार-पक्ष्मल-रुओं वाली तौलिया, से किया. और उनके मस्तकपर मुकुट रखा यहां यावत्पदसे गृहीत पाठका इस प्रकार से सम्बन्ध है-"गंधकाषायिक्या लघुशाटिकया गात्राणि रूक्षयन्ति' इसके बाद 'गंधकासाइएहिं गायाई लूहेंति, सरसगोसीसचंदणेण गायाई अणुलिपति अणुलिंपित्ता नासाणीसासवायवोज्झं चक्खुहरं वण्णफरिसजुत्तं हयलालापेलवाइरेगं धवलं, कणगखइयअंतकम्मं आगासफलिहसरिसप्पमं अहयं दिव्वं देवदूसजुयलं णिअंसावेंति णिभंसावित्ता हारं पिणद्वेति पिणद्धित्ता एवं महारं एगावलिमुत्ता वलि रयणावलि पालंबं अंगयाइं तुडियाई कडयाई दसमुद्धियाणतगं कडिपत्तगं वेअच्छगसुत्तगं मुरविं कंठमुरविं कुण्डलाइं, चूडामणिं, चित्तरयणुक्कंडंत्ति" यह पाठ है. इसका तात्पर्य ऐसा है कि जब उन देवों ने सुगंधित सुकुमार तौलिया-से भरत महाराजा के शरीर को पोंछ दिया प्रमाणे १६ १२ हेवासे ५५ ममिको वोरे विधि सम्पन्न श. (णवर पम्हल सुकु मालाए जाव मउड पिणद्वंति) ५ हेवाये माशु विशेष ३५मा धारे भरत नरेश ના શરીરનું તેમણે પ્રોસ્કન-અતિ સુકુમાર–પમલ રુંવાવાળા અંગેછા થી-કર્યું. અને मस्तनी ५२ भुट भू.यावत् ५४थी सगडात ५।४ २५ प्रमाणे छ-गंधकाषायिक्या लय शाटिकया, गात्राणि रूक्षयन्ति" त्या२माह "गंवकासाइपहि गायालहंति. सरस गोलीपचंदणेणं गायाई अणुपंलिपंति, अणुलिपित्ता नासाणीसासवायवोझ चक्खुहर वण्णफरिसजुत हयलालापेलवाइरेगं वलं, कणगखइय . अंतकम्म आगासफलिह सरिसप्प अहयं दिव्वं देवदूसजुयल णिसावेंति णिअंसावित्ता हारं पिणद्धेति, पिणद्धिता एवं अद्धहारं पगावलि मुत्तावलिं, रयणावलिं पालब अंगयाई तुडियाई कडयाई दसमुद्धियाण ग कडिसुतग वेअच्छा - सुत्तग मुरवि कंठमुरवि कुडलाई, चूडामणि चित्तरयणुक्कडंति' मेनु तात्पर्य या प्रमाणे छत वा सुध1, सुकुमार अगछ। થી ભરત રાજાના શરીર ને લડ્યું ત્યાર બાદ તેમણે તેમના શરીર ઉપર ગોશીષચંદન નું
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org