Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका तृ०३ वक्षस्कारःसू० ३१ भरतराज्ञः राज्याभिषेकविषयकनिरूपणम ९३५
आत्मप्रदेशान् बहिः दूरतो विक्षिपन्ति एवं जहा विजयस्स तहा इत्थंपि जाव पंडगवणे एगओ मिलायति' एवम् इत्थं प्रकारमभिषेकसूत्रम् यथा विजयस्य-जम्बूद्वीपविजयद्वारा धिपदेवस्य तृतीयोपाङ्गे प्रोतम् 'तहा इत्थंपि' तथाऽत्रापि विज्ञेयम् यावत् पण्डकवने एकतः एकत्र मिलन्ति अब च यावत्पदात् सर्वापि अभिषेक सामग्री वक्तव्या साचोत्तरत्र जिनजन्माधिकारे पञ्चमवक्षस्कारे पत्राकाररीत्या विंशत्युत्तरशते सूत्रे नि नदत्ताङ्करीत्या पञ्चमवक्षस्कारे अष्टमसूत्रे वक्ष्यते तत्र तत्सूत्रस्य साक्षाद्दर्शितत्वात् तत एव सर्व द्रष्टव्यम् । 'एगो मिलाइत्ता' एकतः- एकत्र मिलित्वा 'जेणेव दाहिणद्धभर हे बासे जेणेव विणीया रायहाणी तेणेव उवागच्छंति' यत्रैव दक्षिणाईभारतवर्ष यौव विनीता राजधानी तत्रैव ते देवाः उपागच्छन्ति 'उबागच्छि ता' उपागत्य 'विणीयं रायहाणि अणुप्पयाहिणी करेमाणा अणुप्पयाहिणी करेमाणा जेणेव मभिसेयमंडवे जेणेव भरहे राया तेणेव उवागच्छंति' विनीतां राजधानीम् अनुप्रदक्षिणी कुर्वन्तः अनुप्रदक्षिणो कुर्वन्तः यत्रैव अभिषेकमण्डपो अपने आत्मप्रदेशो को बाहर निकाला (एवं जहा विजयस्स तहा इत्थंपि ज.व पंडगवणे-एगमो मिलायंति) इस तरह जम्बूद्वीप के विजयद्वारके अधिपति देव-विजय के प्रकरण में तृतीय उपाङ्ग में अभिषेक-सूत्र कहा गया है उसी प्रकार से यहां पर भी वही अभिषेक-सूत्र, यावत् वे सबके सब पण्डक वन में एकत्रित होजाते हैं यहां तक का कहलेना चाहिये । यहां यावत् पद से समस्त अभिषेक समाग्रंगृहीत हुई है. वह आगे जिनजन्माधिकार में पंचम वक्षस्कार में पत्राकाररीत्या १२० सुत्रमें और मेरे द्वारा दत्त अङ्करीति से पंञ्चमवक्षस्कार में आठवे सूत्रमें कहो जावेगी अतः वहीं से यह सब जानने में आजावेगी. (एगओ मिलित्ता) पंडक वन में एकत्रित होकर (जेणेव दाहिणभरहे वासे जेणेव विणोया रायहाणी तेणेव उवागच्छति)वे सब के सब देब जहां दक्षिणार्द्ध भरतक्षेत्र था. और इसमें भी जहां विनीता राजधानी थी वहां पर आये (उबागच्छित्ता विणीयं रायहाणी-अणुप्पयाहिणी करेमाणे २ जेणेव अभिसे पमंडवे जेणेव भरहे राया तेणेव उवागच्छंति) वहां आकर के उन्होंने उस विनीता राजधानी की तीन प्रदक्षिणाएं की बाद में जहां अभिषेक पाताना मात्मप्रशाने शरीरथा पडा२४ाव्या. (एवं जहा विजयस्त तहा इत्थंपि जाव पंडग. वणे एगो मिलायंति)मा प्रमाणे दीपना वियदाना मधिपति देव-पियन। ५४२६५
માં તૃતીય ઉપાંગમાં અભિષેક સૂત્ર કહેવામાં આવેલ છે તે પ્રમાણે જ અહીં પશુ અભિષેક સૂત્ર યાવત્ તે સર્વ પંડકંવનમાં એકત્ર થઈ જાય છે. અહીં સુધી પાઠ ગ્રહણ કરે જોઈએ. અહીં યાવત પદથી સમસ્ત અભિષેક સામગ્રી ગૃહીત થયેલી છે. તે આગળ જિન જન્માધિ કારમાં, પંચમવક્ષસ્કારમાં, પત્રાકાર રીત્યા ૧૨૦ મા સૂત્રમાં અને મારા વડે દત્ત અંક રીતિથી પંચમવક્ષસ્કારના આઠમાં સૂત્રમાં કહેવામાં આવશે. એથી જિજ્ઞ સ ઓ એ અંગે त्यांथी - Myा प्रयत्न ४२. (एग मी मिलित्ता) ५७४ बनभां मेत्र न. (जेणेव दाहिणभरहे वासे जेणेव विणोया रायहाणी तेणेव उवागच्छंति) ते स वो न्यi विनीता साधानी ती त्यां माया. (उवागच्छित्ता विणीयं रायहाणों अणुप्पयाहिणी करेमाणे २ जेणेव अभिसेयमंडवे जेणेव भरहे राया तेणेव उवागच्छंति) त्या आधीन तेभरे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org