Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
८३४
जम्बूद्वीपप्रज्ञप्ति सूत्रे
सर्वा सिन्धुवतव्यता सिन्धुदेवी वक्तव्यता गङ्गाभिलापेन विज्ञेया इयं च वक्तव्यता अस्मि उन्नेव तृतीयवक्षस्कारे एकादशसूत्रे विशेषरूपेण द्रष्टव्या यावत्प्रीतिदानमिति गम्यम्: तात्पर्यन्तं वाच्यं नवरम् अयं विशेष:- कुम्भाष्टसहस्रं कुम्भानाम् अष्टोत्तरसहस्रं अष्टोत्तरं सहस्रं कुम्भं रत्नचित्रं रत्नविचित्रम्, नानामणिकनकरत्न भक्तिचित्रे च नानामणिकनक: रत्नमयी भक्तिः - विच्छित्तिः तया चित्रे विचित्रे च द्वे कनकसिंहासने शेषं माभृतग्रहणसन्मानदानादिकं तथैव पूर्ववदेव यावदष्टाहिका महामहिमेति बोध्यम् ॥ सू. २५ । अथातो दिग्यात्रामाह - 'तरणं से दिव्वे' इत्यादि ।
मूलम् - तरणं से दिव्वे चक्करयणे गंगाए देवीए अट्ठाहियाए महामहिमा निव्वत्ताए समाणीए आउहघरसालाओ पडिणिक्खमइ पाडणिक्खमित्ता जाव गंगाए महाणईए पच्चत्थिमिल्लेणं कूलेणं दाहिणदिसि खंडवा गुहा भिमु पयाए यावि होत्था त एणं से भरहे राया जाव जेणेव खंडप्पवायगुहा तेणेव उवागच्छर्इ उवागच्छित्ता सव्वा कयमालकवत्तव्या यव्वा णवरि णट्टमालगे देवे पीतिदाणं से अलंकारिअ भंड कडगाणि य सेसं सव्वं तहेव जाव अट्ठाहिया महामहिमा । तए णं से भरहे
सिंधु स्थान में गङ्गा पद लगाकर अभिलाप करना चाहिये. यह वक्तव्यता इसी ग्रन्थ में तृतीय वक्षस्कार के ११ वें सूत्र में विशेषरूप से प्रतिदान पर्यन्त कही गई है-सो वही प्रीतिदान पर्यन्त को वक्तव्यता यहां पर भो समझलेनो चाहिये. हां उस वक्तव्यता से जो इस वक्तव्यता में अन्तर हैं। वह ऐसा है कि गंगा देवी ने भरत नरेश के लिये भेंट में १००८ कुम्भ जो रत्नों से विचित्र हो रहे थे. दिये तथा अनेक मणियों से एवं कनक तथा रत्नों से जिनमें रचना हो रही है. ऐसे दो कनक सिंहासन दिये. वाकी का ओर सब कथन प्राभृतका स्वीकार करना सम्मान करना आदिरूप जो है वह सब माठ दिन के महोत्सव पर्यन्त जैमा पहिले कहा गया है वैसा ही है । ।। सू. २५॥ जाव महिमति) पूर्वोत सिंधु मां ने बतव्यता वामां भावी छे ते अड्डी उडेवा જોઈએ. પણ અહી સિંધુના સ્થાને ગંગાપદ લગાડી ને અભિલાષ કરવે જોઇએ. એ વક્તવ્યતા આ જ ગ્રન્થમાં તૃતીય વક્ષસ્કારમાં ૧૧ માં સૂત્રમાં વિશેષ રૂપ માંથી પ્રીતિ દાન સુધી કહેવામાં આવી છે. તે પ્રીતિદાન સુધીની વક્તવ્યતા અહીં' પણ જાણી લેવી જોઇએ. તે વક્તવ્યતા અને આ વક્તવ્યતામાં અંતર આ પ્રમાણે છે કે ગગાદેવીએ ભરત નરેશ માટે લેટમાં ૧૦૦૮ કુંભા કે જેએ રત્નાથી વિચિત્ર પ્રતીત થતા હતા, આવ્યા તેમજ અનેક માણુિએ થી, કનક તથા રત્નાથી જેમનામાં રચના થઈ રહી છે, એવા એ કનકસિંહાસને આવ્યાં. શેષ સવ કથન પ્રાકૃત (લેટ) સ્વીકાર કરવી, સન્માન કરવુ વગેરે છે તે સ` આઠ દિવસ મહાસત્ર સુધીનું કથન પહેલાં પ્રકટ કરવામાં આવ્યુ' છે અહી પણ તે પ્રમાણે જ સમજી લેવુ' लेखे. ॥सूत्र२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org