Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

Previous | Next

Page 862
________________ ८४८ जम्बूद्वोपप्रप्तिसूत्रे छाया-ततः खलु स भरतो राजा गङ्गायाः महानद्या पाश्चात्ये कूले द्वादशयोजनायाम नवयोजनविस्तीर्ण यावत् विजयस्कन्धावारनिवेश करोति, अवशिष्टं तदेव यावत् निधिरत्नानाम् अष्टमभक्तं प्रगृह्णाति, ततः खलु स भरतो राजा पौषधशालाया यावत् निधिरत्नानि मनसि कुर्वन् तिष्ठतीति, तस्य च अपरिमितरक्तनयनाः ध्रुवाक्षया व्ययाः सदेवाः लोकोपचयंकराः उपगताः नवनिधयो लोकविश्रुतयशस्काः, तद्यथा-नै सर्पः १, पाण्डुकः२, पिङ्गलकः ३, सर्वरत्नम् ४, महापद्यम् ५, कालश्च ६ महाकालः ७, माणवको महानिधिः ८, शङ्खः ९ ॥१॥ नैस निवेशा: ग्रामाकर नगरपत्तनानां च । द्रोणमुखमडम्बानां स्कन्धावारापण गृहाणाम् १ गणितस्य चोत्पत्तौ मानोन्मानस्य यत्प्रमाण च । धान्यस्य च बीजानां चोत्पत्तिः पाण्डुके भणिता सर्व आभरणविधिः पुरुषाणां यश्च भवति महिलानाम् । अश्वानां च हस्तिनां च स पिङ्गलकनिधौ भणितः ३॥ रत्नानि सर्वरत्ने च चतुर्दशापि वराणि चक्रवर्तिनः उत्पद्यन्ते एकेन्द्रियाणि पञ्चेन्द्रियोणिच४॥ वस्त्राणां चोत्पत्तिःनिष्पत्तिश्चैव सर्वभक्तीनाम् । रङ्गानां च प्रक्षालनानां सर्वा चैषा महापद्मे ५॥ काले कालज्ञानं सर्व पुराणं च त्रिष्वपि वशेषु । शिल्पशतं कर्माणि च त्रिणि प्रजायाः हितकराणि ६॥ लोहस्योत्पत्ति भवति महाकाले चाकराणाम् । रूप्यस्थ सुवर्णस्य च मणिमुक्ताशिला प्रवालानाम् ७ ॥ योधानां चोत्पत्तिरावरणानां च प्रहरणानां च । सर्वा च युद्धनीति माणवके दण्डनीतिश्च ८॥ नृत्यविधिः नाटकविधिः काव्यस्य च चतुर्विधस्योत्पत्तिः । शङ्ख महानिधौ त्रुटिताङ्गानां च सर्वेषाम् ॥९॥ चक्राष्टप्रतिष्ठानाः कष्टोत्सेधाश्च नव च विष्कम्भाः। द्वादश दोघी मञ्जषावत्संस्थिताः जाह्नव्याः मुखे १०॥ वैडूर्यमणिकपाटाः कनकमयाः विविधरत्नप्रतिपूर्णाः । शशि सूर चक्रलक्षणा अनुसम वदनोत्पत्तिकाः ११ ॥ पल्योपस्थितिका निधिसदृग्नामानः तत्र च खलु देवाः। येषां ते आवासा अकेया आधिपध्याय १२|| पते नव निधिरत्नाः खलु प्रभूत धनरत्न सञ्चयसमृद्धाः । ये वशमुपगच्छन्ति भरताधिप चक्रवर्तिनाम् १६॥ ततः खलु स भरतो राजा अष्टमभक्ते परिणमति पौषधशालातः प्रतिनिष्कामति, एवं मज्जनगृहप्रवेशो यावत् श्रेणि प्रश्रेणि शब्दपनया यावत निधिरत्नानाम् तष्ठाहिकां महामहिमां करोति, ततः खलु स भरतो राजा निधिरत्नानाम् अष्टाहिकायां महामहिमायां निवृत्तायां सत्यां सुषेणं सेनापतिरात्न शब्दयति शब्दयित्वा एवम् अवादीत् गच्छ खलु भो देवानुप्रिया !गङ्गायाः महानद्याः पौरस्त्यं निष्कुटं द्वितीयमपि सगङ्गासागररांगरीमर्यादं समविषमनिष्कुटानि च 'ओअवेहि' साधय साधयित्वा एतामाक्षप्तिको प्रत्यर्पय इति । तत; स्खलु स सुषेणः तदेव पूर्ववणित भणितव्यं यावत् साधयित्वा ताम् आज्ञाप्ति का प्रत्यर्षयर्यात प्रतिविसर्जयति यावत् भोगभोगान् भुजानो विहरति । ततः खलु तद्दिव्यं वक्ररत्नम् अन्यदा कदाचिद् आयुधगृहशालानः प्रतिनिष्कामति प्रतिनिष्क्रम्य अन्तरिक्ष प्रतिपन्नं यक्ष सहस्त्र सपरिवृत्त दिव्यत्रु यावत् आपूरयदिव विजयस्कन्धावारनिवेशं णध्यमध्येन निर्गच्छति दाक्षिणात्य प्राश्चात्याँ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994